SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ वि०प० स० ५० ५] सुत्तागमे ४७९ भंते ! असि समयसि जेतु आगासपदेसेसु हत्यं वा पायं वा बाई वा ऊरं वा ओगाहित्ता णं चिट्ठइ पभू णं भंते ! केवली सेयकालंसिवि तेसु चेव आगासपदेसेनु हत्यं वा जाव ओगाहित्ता णं चिट्टित्तए ?, गोयमा ! णो ति०; से केणटेणं भंते ! जाव केवली णं अस्सि समयसि जेतु आगासपदेसेसु हत्थं वा जाव चिट्ठइ णो णं पभू केवली सेयकालंसिवि तेसु चेव, आगासपएसेसु हत्यं वा जाव चिट्ठित्तए ?, गो०! केवलिस्स णं वीरियसजोगसव्वयाए चलाई उवगरणाई भवंति, चलोवगरणट्ठयाए य णं केवली अस्सि समयसि जेसु आगासपदेसेसु हत्यं वा जाव चिठ्ठइ णो णं पभू कंवली सेयकालंसिवि तेसु चेव जाव चिद्वित्तए, से तेणटेणं जाव वुच्चइकेवली णं अस्सि समयंसि जाव चिट्टित्तए ॥ १९८ ॥ पभू णं भंते ! चोद्दसपुव्वी घडाओ घडसहस्सं पड़ाओ पडसहस्सं कडाओ २ रहाओ २ छत्ताओ छत्तसहस्सं दंडाओ दंडसहस्सं; अभिनिटेत्ता. उवदंसेत्तए ?,, हंता ! पभू, से केणढेणं पभू चोद्दसपुव्वी जाव उवदंसेत्तए ? गोयमा ! चउद्दसपुब्बिस्स गं अगंताई दवाई उक्करियामेएणं भिजमाणाई लद्धाइं पत्ताई अभिसमन्नागयाइं भवंति, से तेणटेणं जाव उवदंसित्तए । सेवं. भंते ! सेवं भंते !त्ति ॥१९९॥ पंचमे सए चउत्थो उद्देसो।। छउमत्थे पं. भंते ! मणूसे तीयमगंतं.सासयं समयं केवलेणं संजमेणं जहा पढमसए चउत्युद्देसे आलावगा तहा नेयव्वा जाव अलमत्युत्ति वत्तव्वं सिया ॥२००॥ अन्नउत्यिया णं भंते ! एवमाइक्खंति जाव ,परवेति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति से कहमेयं भंते ! एवं ?, गोयमा ! जणं ते अन्नउत्थिया एवमाइक्खंति जाव वेदेति जे ते. एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि अत्थेगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति अत्थेगइया पाणा भूया जीवा सत्ता अणेवभूयं वेदणं वेदेति, से केणद्वेणं अत्थेगइया ? तं चेव उच्चारेयव्वं; गोंयमा । जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा.तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नोंतहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अणेवंभूयं वेदणं वेदेति, से तेणटेणं तहेव । : नेरइया णं भंते ! किं एवंभूयं वेदणं वेदेति अणेवंभूयं वेदणं वेदंति ?, गोयमा ! नेर इया णं एवंभूयं वेदणं वेदेति अणेवंभ्यपि वेदगं वेदति । से केपट्टेणं तं चेव ? गोयमा! जे णं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते ण नेरइया एवंभूयं वेदणं वेदेति जे ण नेरझ्या जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरइया अणेवभूयं वेदगं वेदेति, से तेणटेणं, एवं जावं वेमाणिया ससारमंडलं नेयव्वं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy