SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [भगवई अइमुत्ते कुमारसमणे काहिं भवग्गहणेहि सिज्झिहिइ जाव अंतं करेहिइ ?, अजोत्ति समणे भगवं महावीरे ते थेरे एवं वयासी-एवं खलु अज्जो ! मम अंतेवासी अइमुत्ते णाम कुमारसमणे पगइभद्दए जाव विणीए से णं अइमुत्ते कुमारसमणे इमेणं चेव भवरगहणेणं सिज्झिहिइ-जाव अंतं करेहिइ, तं मा णं अज्जो ! तुन्भे अइमुत्तं कुमारसमणं हीलेह निदह खिंसह गरहह अवमन्नह, तुम्भे णं देवाणुप्पिया! अइ. मुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्तेणं पाणेणं विणएणं वेयावडियं करेह, अइमुत्ते णं कुमारसमणे अंतकरे चेव अंतिमसरीरिए चेव, तए णं ते थेरा भगवंतो समणेणं भगवया म० एवं वुत्ता समाणा-समणं भगवं महावीरं वंदति नमसंति अइमुत्तं कुमारसमणं अगिलाए संगिण्हंति जाव वेयावडियं करेंति ॥ १८७ ॥ तेणं कालेणं. २ महासुक्काओ कप्पाओ महासग्गाओ महाविमागाओ दो देवा महिड्डिया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया, तए गं ते देवा समणं भगवं महावीरं मणसा चेव वंदति नमसंति सणसा चेव इमं एयारूवं वागरणं पुच्छंति-कइ णं भंते! देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिंति:जाव अंतं करेहिंति ?, तए णं समणे भगवं महावीरे तेहिं देवेहिं मणसा 'पुढे तेसि देवाणं मणसा चेव इमं एयास्त्रं वागरणं वागरेइ-एवं खलु देवाणुप्पिया! मम. सत्त अंतेवासिंसयाई सिज्झिहिंति जाव अंतं करोहिंति, तए णं ते देवा समणेणं भगवया महावीरेणं मणसां पुढेणं मणसा चेव इमं एयावं वागरणं वागरिया समाणा हद्वतुट्ठा.जाव हयहियया समणं भगवं महावीरं वंदंति णमंसंति २ त्तां मणसा चेव सुस्सूसमाणा णमंसमाणा अभिमुझ जावं पजुवासंति । तेणं कालेणं २ सम'णस्स भगवओ महावीरस्सं जेटे अंतेवासी इंदभूई णाम अणगारे जाव अदूरसामंते उजाणू जाव- विहरइ, तए, णं तस्स भगवओ गोयमस्स झाणंतरियाए वट्टमागस्स इमेयारूवे अज्झथिए.जाव समुप्पज्जित्था, एवं खलु दो देवा महिडिया जाव .महाणुभागा:समणस्स भगवओ महावीरस्स 'अंतियं पाउन्सूया तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सग्गाओ,वा विमाणाओ वा कस्स.वा अत्थस्स अट्ठाए इहं हव्वमागया?, तं गच्छामि णं भगवं. महावीरं वदामि णमंसामि जाव पज्जुवासामि 'इमाई. च णं एयारूवाइं वागरणाई 'पुच्छिस्सामित्ति कट्ट एवं संप्रेहेई २ उठाए उढेइ २. जेणेव समणे भगवं, महा० जाव: पजवांसइ, गोयमादि समणे भगवं म० भगवं गोयमं एवं वदासी से णूणं तव गोयमा!, झाणंतरियाए वमाणस्से इमेयारूवे अज्झस्थिए जाव जेणेव मम अंतिए तेणेव हव्वमागए से शृंगं गोयमा! अत्थे समत्थे ?, हता! अत्थि, तं गच्छाहि ण गोयमा ! 'एए चेव देवा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy