SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ अहिज्ज्ञामे चाया जाव अगणिक पुब्वभावपन वि०५० स. ५ उ०३] सुत्तागमे ४७३ सीसए उवले कसट्टिया, एए णं पुव्वभावपन्नवणं पडुच्च पुढविजीवसरीरा तओ पच्छा सत्यातीया जाव अगणिजीवसरीराति वत्तव्वं सिया । अहण्णं भंते ! अट्ठी अट्ठिज्झामे चम्मे चम्मज्झामे रोमे २ सिंगे २ खुरे २ नखे २ एए णं किंसरीराति वत्तव्वं सिया ?, गोयमा ! अट्ठी चम्मे रोमे सिगे खुरे नहे एएणं तसपाणजीवसरीरा अहिज्झामे चम्मज्यामे रोमज्यामे सिग० खुर० णहज्झामे एए णं पुन्वभावपण्णवणं पडुच्च तसपाणजीवसरीरा तओ पच्छा सत्यातीया जाव अगणिजीव. त्ति वत्तव्वं सिया। अह भंते ! इंगाले छारिए भुसे गोमए एए णं किंसरीराइ वत्तव्यं सिया ?, गोयमा! इंगाले छारिए भुसे गोमए एए णं पुव्वभावपण्णवणं पड्डुच्च एगिदियजीवसरीरप्पओगपरिणामियावि जाव पंचिंदियजीवसरीरप्पओगपरिणामियावि तओ पच्छा सस्थातीया जाव अगणिजीवसरीराति वत्तव्वं सिया ॥ १८० ॥ लवणे णं भंते ! समुद्दे केव इयं चकवालविक्खंभेणं पन्नत्ते ?, एवं नेयव्वं जाव लोगढ़िई लोगाणुभावे, ,सेवं भंते ! २ त्ति भगवं जाव विहरइ ॥ १८१॥ पंचमे सए बीओ उद्देसो समत्तो॥ . । अण्णउत्थिया णं भंते ! एवमाइक्खंति भा० प० एवं प० से जहानामए जालगंठिया सिया आणुपुग्विंगढिया अणंतरगढिया परंपरगढिया अन्नमन्नगढिया अन्नमन्नगुरुयत्ताए अन्नमन्नभारियत्ताए अन्नमन्नगुरुयसंभारियत्ताए अण्णमण्णघडत्ताए जाव चिट्ठति, एवामेव वहणं जीवाणं वहूसु आंजाइसयसहस्सेसु बहूई आउयसहस्साई आणुपुट्विंगढियाई- जाव चिट्ठति, एगेऽविय णं जीवे एगेणं समएणं। दो आउयाई पडिसंवेदेइ, तंजहा-इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पडिसंवेदेइ तं समयं परभवियाउयं पडिसंवेदेइ जावे से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया तं चेव जाव परभवियाउयं च, जे ते एवमाहंसु तं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि जाव अन्नमनघडताए चिट्ठति, एवामेव एगमेगस्स जीवस्स वहूहि आजाइसहस्सेहिं बहूइं आउयसहस्साई आणुपुचिगढियाई जाव चिट्ठति, एगेऽविय णं जीवे एगेगं समएणं एंगं आउयं पडिसंवेदेइ, तंजहा-इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभावियाउयं पडिसंवेदेइ नो'तं समयं पर० पडिसंवेदेइ जं समयं प० नो तं समयं इहभवियाउयं प०, इहभवियाउयस्स पडिसंवेयणाए नो परभवियाउयं पडिसंवेदेइ परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेइ, एवं खलु एगे ‘जीवे एगेणं समएणं एग आउयं प० तंजहा-इहभ० वा परभ० वा ॥ १८२ ॥ जीवे णं भंते ! जे भविए नेरइएसु उंववज्जित्तए से णं भंते ! किं साउए संकमइ निराउए संकमइ ?,
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy