SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ वि०५० स०३ उ०२] सुत्तागमे ४५५ अमुरिंदस्स असुररन्नो ओवयणकालस्त य उप्पयणकालस्स य कयरे २ हितो अप्पे वा ४?, गोयमा ! सक्कस्स य उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोनिवि तुल्ला सव्वत्थोवा, सकस्स य ओवयणकाले वजस्स य उप्पयणकाळे एस णं दोण्हवि तुल्ले.संखेजगुणे चमरस्स य उप्पयणकाले वजस्स य ओवयणकाले ऐसे गं दोण्हवि तुल्ले विसेसाहिए ॥ १४६॥ तए णं से चमरे असुरिंदे असुरराया वजभयविप्पमुक्ने सक्केणं देविदेणं देवरन्ना महया अवमाणेणं अवमाणिए समाणे चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि ओहंयमणसंकप्पे चितासोयसागरसंपविढे करयलपल्हत्यमुहे अट्टज्झाणोवगए भूमिगयदिट्ठीए- झियाति, तते णं तं चमरं असुरिंदं असुररायं सामाणियपरिसोववनया. देवा ओहयमणसंकप्पं जाव झियायमागं पासंति २ करयल जाव एवं वयासी-किण्णं देवाणुप्पिया! ओहयमणसंकप्पा जाव झियायह ?, तए णं से चमरे असुरिंदे असुर० ते सामाणियपरिसोववन्नए देवे एवं वयासी-एवं खलु देवाणुप्पिया ! मए समगं भगवं महावीरं नीसाए सक्के देविदे देवराया सयमेव अच्चासादिए, तए णं तेणं परिकुविएणं समाणेणं ममं वहाए वन्ने निसिढे तं भद्दण्णं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्स जस्स मम्मिनुपभावेण अक्रिटे अव्वहिए अपरिताविए इहमागए इह समोसढे इह संपत्ते इहेव अजं उवसंपजित्ता णं विहरामि, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो णमंसामो' जाव पन्जुवासामोत्तिक चउसट्ठीए सामाणियसाहस्सीहिं जाव सव्विड्डीए जाव जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छइ २ ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वदासी-एवं खलु भंते ! मए तुम नीसाए सक्ने देविंदे देवरायां सयमेव अच्चासादिए जाव तं भई णं भवतु देवाणुप्पियाणं मम्हि जस्स अणुपभावेणं अनिढे जाव विहरामि तं खामेमि णं देवाणुप्पिया ! जाव उत्तरपुरच्छिमं दिसीभागं अवकमइ २त्ता जाव बत्तीसइवद्धं नट्टविहिं उवदंसेइ २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए, एवं खलु गोयमा! चमरेणं असुरिदेणं असुररन्ना सा दिव्वा देविड्डी लद्धा पत्ता जाव अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ १४७ ॥ किं पत्तिए णं भंते । असुरकुमारा देवा उर्दू उप्पयंति जाव' सोहम्मो कप्पो 2, गोयमा! तेसि णं देवाणं अहुणोववनगाण वा चरिमभवत्थाण वा इमेयारुवे अज्झथिए जाव समुप्पजइ-अहो, णं अम्हेहिं दिव्वा देविड्डी लद्धा पत्ता:जाव अभिसमन्नागया जारिसिया णं अम्हहिं दिव्वा देविड्डी जाव अभिसमन्नागया तारिसिया णं सक्नेणं, देविंदेणं देवरना दिव्वा देविड्डी जाव अभिसमन्नागया जारिसिया
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy