SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ भगवई ४२६ खंदए नामं अण० कालमासे कालं किच्चा कहिं गए ? कहिं उववण्णे ?, गोयमाइ समणे भगवं महा० भगवं गोयमं एवं वयासी एवं खलु गोयमा ! मम अंतेवासी खंदए नामं अणगारे पगतिभ० जाव से णं मए अब्भणुण्णाए समाणे सयमेव पंच महव्वयाई आरुहेत्ता तं चेव सव्वं अविंसेसियं नेयव्वं जाव आलोइयपडिते समाहिपत्ते कालमासे कालं किच्चा अच्चुए कप्पे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं वावीसं सागरोवमाई ठिती प०, तस्स णं खंदयस्सवि देवरस बावीसं सागरोवमा ठिती प० । से णं भंते खंदए देवे ताओ देवलोगाओ आउक्खएग भवक्खएर्गं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति वुज्झिहिति मुचिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ॥ ९५ ॥ खंदओ समन्तो ॥ वितीयसयस्स पढमो ॥ 1 कति णं भंते ! समुग्धाया पण्णत्ता ?, गोयमा ! सत्त समुग्धाया पण्णत्ता, तंजहा - वेदणासमुग्धाए एवं समुग्धायपदं छाउमत्थियसमुग्धायवजं भाणियव्वं, जाव वेमा - णियाणं कसायसमुग्धाया अप्पावहुयं । अणगारस्स णं भंते ! भावियप्पणो केवलि - समुग्धाय जाव सासयमणागयद्धं चिद्वंति, समुग्धायपदं नेयव्वं ॥ ९६ ॥ बितीयसए वितीयोसो भाणियव्वो ॥ कति णं भंते ! पुढवीओ पन्नत्ताओ ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्वो, पुढविं ओगाहित्ता निरया संठाणमेव वाहलं । [विक्खंभपरिक्खेवो वण्णो गंधो य फासो य ॥ १ ॥] जाव किं सव्वपाणा उववण्णपुव्वा ?, हंता गोयमा ! असतिं अदुवा अणंतखुत्तो ॥ ९७ ॥ पुढवी उद्देसो तइओ ॥ कति णं भंते! इंदिया पन्नत्ता ?, गोयमा ! पंचिंदिया पन्नत्ता, तंजहा - पढमिल्लो इंदियउद्देसो नेयव्वो, संठाणं वाहलं पोहत्तं जाव अलोगो ॥ ९८ ॥ इंदियउद्देसो ॥ अण्णउत्थिया णं भंते! एवमाइक्खंति भासंति पन्नवेंति परूवेंति, तंजहा - एवं खलु नियंठे कालगए समाणे देवव्भूएणं अप्पाणेणं से णं तत्थ णो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ परियारेइ १ णो अप्पणचियाओ देवीओ अभिजुंजिय २ परियारेइ २ अप्पणामेव अप्पाणं विउब्बिय २ परियारेइ ३. एगेवि यणं जीव एगेणं समएणं दो वेदे वेदेइ, तंजहा - इत्थिवेदं च पुरिसवेदं च एवं परउत्यियवत्तव्वया नेयव्वा जाव इत्यिवेदं च पुरिसवेदं च । से कहमेयं भंतें 1 एवं ?, गोयमा ! जण्णं ते अन्नउत्थिया एवमाइक्खंति जाव इत्थिवेदं च पुरिसवेदं च, जे ते एवमाहंनु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमातिक्खामि भा० प० परू०-एवं खलु नियंठे कालगए समाणे अन्नयरेसु देवलोएस देवत्ताए उववत्तारो
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy