SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४२३ वि० प० स. २ उ० १] सुत्तागमे खेज्जपएसिए असंखेजपदेसोगाढे, अत्थि पुण से अंते, कालओ णं सिद्ध साइए अपज्जवसिए नत्यि पुण से अंते, भा० सिद्धे अणंता णाणपज्जवा अणंता दंसणपज्जवा जाव अणंता अगुरुलहुयप० नत्थि पुण से अंते, सेत्तं दव्वओ सिद्धे सअंते खेत्तओ सिद्ध सअंते का० सिद्धे अणते भा० सिद्ध अणंते । जेवि य ते खंदया ! इमेयारूवे अमथिए चिंतिए जाव समुप्पज्जित्था केण वा मरणेणं मरमाणे जीवे वडति वा हायति वा ?, तस्सवि य णं अयमढे एवं खलु खंदया! मए दुविहे मरणे पण्णत्ते, तंजहा-बालमरणे य पंडियमरणे य, से किं तं वालमरणे ?, २ दुवालसविहे प०, तंवलयमरणे वसट्टमरणे अंतोसल्लमरणे तभवमरणे गिरिपडणे तस्पडणे जलप्पवेसे जलणप्प० विसभक्खणे सत्योवाडणे वेहाणसे गिद्धपढे । इच्चेतेणं खंदया! दुवालसविहेणं वालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ तिरियमणुदेव० अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियहइ, सेत्तं मरमाणे वड्डइ २, सेत्तं बालमरणे । से किं तं पंडियमरणे ?, २ दुविहे प०, तं० पाओवगमणे य भत्तपञ्चक्खाणे य । से किं तं पाओवगमणे ?, २ दुविहे प०, तं०-नीहारिमे य अनीहारिमे य नियमा अप्पडिकमे, सेत्तं पाओवगमणे । से किं तं भत्तपञ्चक्खाणे ?, २ दुविहे प०, तं०-नीहारिमे य अनीहारिमे य, नियमा सपडिकमे, सेत्तं भत्तपञ्चक्खाणे । इचेते खंदया! दुर्विहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएई जाद वीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे । इच्चेएणं खंदया ! दुविहेणं मरणेणं मरमाणे जीवे वड्डइ वा हायति वा ॥ ९० ॥ एत्थ णं से खंदए कंचायणस्स गोत्ते संयुद्धे समग भगवं महावीरं वंदई नमसइ २ एवं वदासी-इच्छामिणं भंते ! तुम्भं अंतिए केवलिपन्नत्तं धम्मं निसामेत्तए, अहासुहं देवाणुप्पिया! मा पडिवंधं । तए णं. समणे भगवं महावीरे खंदयस्स कच्चायणस्सगोत्तस्स तीसे महतिमहालियाए परिसाए धम्म परिकहेइ, धम्मकहा भाणियंव्वा । तए णं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओं महावीरस्सं अंतिए धम्म सोचा निसम्म हहतुढे जाव हियए उठाए उठेइ २ समग भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ एवं वदासी-सहामिणं भंतें। निग्गंध पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयगं, रोएमि णं भंते । निरगंथं पावयणे, अन्भुटेमि णं भंते ! निग्गेयं पा०, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते । इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भैते 1 से जहेयं तुम्मे वदहत्ति कटु समणं भगवं महावीरं वंदति नमंसति २ उत्तर
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy