SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ वि० ५० स०२ उ०१] सुत्तागमे ४१७ . मडाई णं नियंठे जाव पुणरवि इत्थत्तं हव्वमागच्छइ ॥ ८७ ॥ से णं भंते ! किं वत्तव्वं सिया ? गोयमा ! पाणेति वत्तन्वं सिया भूतेति वत्तव्वं सिया जीवेत्ति वत्तव्वं० सत्तेत्ति वत्तव्वं० विन्नुत्ति वत्तव्वं० वेदेति वत्तव्वं सिया पाणे भूए जीवे. सत्ते विनू वेएति वत्तव्वं सिया, से केणटेणं भंते। पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया ?, गोयमा ! जम्हा आ० पा० उ० नी० तम्हा पाणेत्ति वत्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तव्वं सिया, जम्हा जीवे जीवइ जीवत्तं आउयं च कम्म उवजीवइ तम्हा जीवेत्ति वत्तव्वं सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकड्डयकसायअंविलमहुरे रसे जाणइ तम्हा विचत्ति वत्तव्वं सिया, वेदेइ य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया, से तेणटेणं जाव पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया॥ ८८ ॥ मडाई णं भंते ! नियंठे निरुद्धभवे निरूद्धभवपवंचे जाव निट्ठियट्ठकरणिज्जे णो पुणरवि इत्यत्तं हव्वमागच्छति ?, हंता गोयमा ! मडाई णं नियंठे जाव नो पुणरवि इत्थत्तं हव्वमागच्छति से णं भंते ! किंति वत्तव्वं सिया ?, गोयमा ! सिद्धेत्ति वत्तव्वं सिया बुद्धेत्ति वत्तव्वं सिया मुत्तेत्ति वत्तव्वं० पारगएत्ति व० परंपरगएत्ति व० सिद्धे बुद्धे मुत्ते परिनिव्वुडे ,अंतकडे सव्वदुक्खप्पहीणेत्ति वत्तव्वं सिया, सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समग भगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ ८९ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ उजाणाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ, तेणं कालेगं तेणं समएणं कयंगलानामं नगरी होत्था वण्णओ, तीसे णं कयंगलाए नगरीए वहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नाम उजाणे होत्था वण्णओ, तए णं समणे भगवं महावीरे उप्पण्णनाणदंसणधरे जाव समोसरणं परिसा निग्गच्छति, तीसे णं कयंगलाए नगरीए अदूरसामंते सावत्थी नाम नयरी होत्था वण्णओ, तत्थ णं, सावत्थीए नयरीए गद्दभालिस्स अंतेवासी खंदए नाम कच्चायणस्संगोत्ते परिव्वायगे परिवसइ रिउव्वेदजजुव्वेदसामवेदअहव्वणवेदइतिहासपंचमाणं निग्घंटुछटाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए वारए धारए पारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य वहसु वंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिहिए यावि होत्या, 'तत्थ, णं सावत्थीए नयरीए पिंगलए नाम नियंठे वेसालियसावए परिवसइ, तए णं से पिंगलए णाम णियंठे वेसालियसावए अण्णया कयाइं जेणेव २७ सुत्ता.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy