SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३८६ सुत्तागमे [भगवई त्तिस्संति १५ निकायंसु १६ निकायंति १७ निकाइस्संति १८, सव्वेसुवि कम्मदव्ववग्गणमहिकिच गाहा-भेइयचिया उवचिया उदीरिया वेइया य निजिन्ना । उयट्टणसंकामणनिहत्तणनिकायणे तिविह कालो ॥ १ ॥ १२ ॥ नेरइयाणं भंते ! जे पोग्गले तेयाकम्मत्ताए गेहंति ते किं तीतकालसमए गेण्हंति ? पड्डुप्पन्नकालसमए गेहंति ? अणा० का० समए गेण्हंति ?, गोयमा ! नो तीयकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति नो अणा० समए गिण्हति १ । नेरइयाणं भंते ! जे पोग्गला तेयाकम्मत्ताए गहिए उदीरेंति ते किं तीयकालसमयगहिए पोग्गले उदीरेंति पडुप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरेंति गहणसमयपुरक्खडे पोग्गले उदीरेंति ?, गोयमा ! अतीयकालसमयगहिए पोग्गले उदीरेंति नो पडप्पन्नकालसमए घेप्पमाणे पोग्गले उदीरेंति नो गहणसमयपुरक्खडे पोग्गले उदीरेंति २, एवं वेदेति ३ निजरेंति ॥ १३ ॥ नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं बंधति अचलियं कम्सं वंधति ?, गोयमा ! नो चलियं कम्मं बंधति अचलियं कम्मं बंधति १ । नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं उदीरेंति अचलियं कम्म उदीरेंति ?, गोयमा ! नो चलियं कम्मं उदीरेंति अचलियं कम्मं उदीरेंति २ । एवं वेदेति ३ उयटेंति ४ संकामेति ५ निहत्तेति ६ निकायेंति ७, सव्वेसु अचलियं नो चलियं । नेरइयाणं भंते ! जीवाओ किं चलियं कम्मं निजरेंति अचलियं कम्मं निजति ?, गोयमा! चलियं कम्मं निजरेंति नो अचलियं कम्मं निजरेंति ८, गाहा-बंधोदयवेदोयट्टसंकमे तह निहत्तणनिकाये । अचलियं कम्मं तु भवे चलियं जीवाउ निजरए ॥ १ ॥ १४ ॥ एवं ठिई आहारो य भाणियव्वो, ठिती-जहा ठितिपदे तहा भाणियव्वा, सव्वजीवाणं आहारोऽवि जहा पन्नवणाए पढमे आहारुद्देसए तहा भाणियव्वो, एत्तो आढत्तो-नेरइयाणं भंते ! आहारट्ठी ? जाव दुक्खत्ताए भुजो भुज्जो परिणमंति, गोयमा !० । असुरकुमाराणं भंते ! केवइयं कालं ठिई प०?, जहन्नेणं दस वाससहस्साई उक्कोसेणं सातिरेगं सागरोवमं, असुरकुमाराणं भंते । केवइयं कालस्स आणमंति वा पाणमंति वा ?, गोयमा ! जहन्नेणं सत्तण्हं थोवाणं उनोसेणं साइरेगस्स पक्खस्स आणमंति वा पाणमंति वा, असुरकुमाराणं भंते ! आहारट्ठी?, हंता आहारट्ठी, असुरकुमाराणं भंते ! केवइकालस्स आहारटे समुप्पज्जइ ?, गोयमा ! असुरकुमाराणं दुविहे आहारे पन्नत्ते, तंजहा-आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्थ णं जे से अणाभोगनिव्वत्तिए से अणुसमयं अविरहिए आहारट्टे समुप्पज्जइ, तत्थ णं जे से आभोगनिव्वत्तिए से जहन्नेणं चउत्थभत्तस्स उनोसेणं साइरेगस्स वाससहस्सस्स आहारटे समुप्पज्जइ, असुरकुमाराणं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy