________________
૨૦૨
सुत्तागमे
[ समवाए
केवली । आगमिस्से होक्खंति, धम्मतित्यस्स देसगा ॥ ७६ ॥ २६७ ॥ एएसि णं चउव्वीसाए तित्थकराणं पुव्वभविया चउव्वीसं नामवेजा भविस्संति, तं जहासेणिय सुपास उदए पोट्टिल अणगार तह दढाऊ य । कत्तिय संखे य तहा नंद सुनंदे य सतए य ॥ ७७ ॥ वोद्धव्वा देवई य सच्चइ तह वासुदेव बलदेवे । रोहिणि सुलसा चेव तत्तो खलु रेवई चेव ॥ ७८ ॥ ततो हवइ सयाली वोद्धव्वे खलु तहा भयाली य । दीवायणे य कण्हे तत्तो खलु नारए चेव ॥ ७९ ॥ अंवड दारुमडे य साईवुद्धे य होइ वोद्धव्वे । भावीतित्थगराणं णामाई पुव्वभवियाई ॥ ८० ॥ २६८ ॥ एएसि णं चउव्वीसाए तित्थगराणं चउव्वीसं पियरो भवि - स्संति, चउव्वीसं मायरो भविस्संति, चउव्वीसं पढमसीसा भविस्संति, चउव्वीसं पढमसिस्सणीओ भविस्संति, चउव्वीसं पढमभिक्खादायगा भविस्संति, चउव्वीसं चेइयस्क्खा भविस्संति ॥ २६९ ॥ जंबुद्दीवे णं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए वारस चक्कवट्टिणो भविस्संति, तं जहा भरहे य दीहदंते गूढदंते य सुद्धदंतेय । सिरिउत्ते सिरिभूई सिरिसोमे य सत्तमे ॥ ८१ ॥ पउमे य महापउमे विमलवाहणे विपुलवाहणे चेव । वरिट्ठे वारसमे वृत्ते आगमिसा भरहाहिवा ॥ ८२ ॥ एएसि णं बारसहं चक्कवट्टीणं वारस पियरो भविस्संति बारस मायरो भविस्संति बारस इत्थीरयणा भविस्संति ॥ २७० ॥ जंबुद्दीवे णं दीवे भारहे वासे आगमि - स्साए उस्सप्पिणीए नव वलदेववासुदेवपियरो भविस्संति, नव वासुदेवमायरो भविस्संति, नव वलदेवमायरो भविस्संति, नव दसारमंडला भविस्संति, तं जहाउत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयंसी एवं सो चेव वण्णओ भाणियव्वो जाव नीलगपीतगवसणा दुवे दुवे रामकेसवा भायरो भविस्संति, तं जहा - नंदे य नंदमित्ते दीहबाहू तहा महावाहू । अइवले महाबले बलभद्दे य सत्तमे ॥ ८३ ॥ दुविट्ठू यतिवि य आगमिस्साण विण्हुणो । जयंते विजये भद्दे सुप्पभे य सुदंसणे । आणंदे नंदणे पउमे संकरिसणे य अपच्छिमे ॥ ८४ ॥ २७१ ॥ एएसि णं नवहं वलदेव वासुदेवाणं पुव्वभविया णव नामवेज्जा भविस्संति, नव धम्मायरिया भविस्संति, नव नियाणभूमीओ भविस्संति, नव नियाणकारणा भविस्संति, नव पडिसत्तू भविस्संति, तं जहा - तिलए य लोहजंघे वइरजंघे य केसरी पहराए । अपराइए य भीमे महाभीमे य सुग्गीवे ॥ ८५ ॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे वि चक्कजोही हम्मिहिंति सचक्केहिं ॥ ८६ ॥ २७२ ॥ जंबुद्दीवे णं दीवे एरवए वासे आगमिस्साए उस्सप्पिणीए चउव्वीसं तित्थगरा भविस्संति, तं जहा - सुमंगले अ सिद्धत्थे, निव्वाणे य महाजसे । धम्मज्झए य अरहा, आग
--
1