SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ समवाए ३७८ वोद्धव्वे । ओसप्पिणीए एए तित्थकराणं तु पुव्वभवा ॥ १४ ॥ २४९ ॥ एएसि णं चउव्वीसाए तित्थगराणं चउव्वीसं सीयाओ होत्था, तं जहा-सीया सुदंसणा सुप्पभा न्य सिद्धत्थ सुप्पसिद्धा य | विजया य वेजयंती जयंती अपराजिया चेव ॥ १५ ॥ अरुणप्पभ चंदप्पभ सूरप्पह अग्गि सुप्पभा चेव । विमला य पंचवण्णा सागरदत्ता य णागदत्ता य ॥ १६ ॥ अभयकर निव्वुइकरा मणोरमा तह मणोहरा चेव । देवकुरूत्तरकुरा विसाल चंदप्पभा सीया ॥ १७ ॥ एआओ सीआओ सव्वेसि चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोउगसुभाए छायाए ॥ १८ ॥ पुि ओक्खित्ता माणुसेहिं साह (ड) रोमकूवेहिं । पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ॥ १९ ॥ चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी । सुरअसुरवंदि - आणं वहंति सीअं जिणंदाणं ॥ २० ॥ पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पञ्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ २१ ॥ उभो अ विणीयाए बारवईए अरिट्ठवरणेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥ २२ ॥ सव्वे वि एगदूसेण [णिग्गया जिणवरा चउव्वीसं । ण य णाम अण्णलिंगे ण य गिहिलिंगे कुलिंगे य ॥ २३ ॥ ] एको भगवं वीरो [ पासो मल्ली य तिहि तिहि सएहिं । भगवं पि वासुपुज्जो छहिं पुरिससएहिं निक्खतो ॥ २४ ॥ ] उग्गाणं भोगाणं राइण्णाणं [ च खत्तियाणं च । चउहि सहस्सेहिं उसभी सेसा उ सहस्सपरिवारा ॥ २५ ॥] सुमइत्थ णिच्चभत्तेण[णिग्गओ वासुपुज्ज चोत्थेगं । पासो मल्ली य अट्टमेण सेसा उछट्टेणं ॥ २६ ॥ ] एएसिं गं चउव्वीसाए तित्थगराण चउव्वीसं पढमभिक्खादायारो होत्था, तं जहा- सिजंस वंभदत्ते सुरिददत्ते य इंददत्ते य । परमे य सोमदेवे माहिंदे तह सोमदत्ते य । पुस्से पुणव्वसू पुण्णणंद सुणंदे जये य विजये य । तत्तो य धम्मसीहे सुमित्त तह वग्गसीहे अ ॥ २७ ॥ अपराजिय विस्ससेणे वीसइमे होइ उसभसेणे य । दिण्णे वरदत्ते धणे वहुले य आणुपुव्वीए ॥ २८ ॥ एए विसुद्धलेसा जिणवरभत्तीइ पंजलिउडा उ । तं कालं तं समयं पडिलाई जिणवरिंदे ॥ २९ ॥ संवच्छरेण भिक्खा लद्धा उसभेण लोयणाहेण । सेसेहि वीयदिवसे लद्धाओ पढमभिक्खाओ || ३० ॥ उसभस्स पढमभिक्खा खोयरसो आति लोगणाहस्स । सेसाणं परमण्णं अमियरसरसोवमं आसि ॥ ३१ ॥ सव्वेसिं पि जिणाणं जहियं लद्दाउ पढमभिक्खाउ । तहियं वसुधाराओ सरीरमेत्तीओ चुट्टाओ ॥ ३२ ॥ २५० ॥ एएसिं चउव्वीसाए तित्थगराणं चउवीसं चेइयरुक्खा [वद्धपीढरक्खा जेसिं अहे केवलाई उप्पण्णाई ति] होत्या, तं जहा-णग्गोह सत्तिवण्णे सारे पियएपियंगु छत्ताहे । तिरिसे य णागरुक्खे माली य पिलंक्खुरुक्खे य ॥३३॥
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy