SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ स० ६४ ] सुनागते ३५१ अंतरे प० । एवं दगभासस्स केउयस्स य संखस्स य जयस्त य दयसीमस्स ईसरस्स य । महिस्स णं अरहओ सत्तावन्नं मणपजवनाणिसया होत्या । महाहिमवंतरूप्पीणं वासहरपव्वयाणं जीवाणं धणुपिडं सत्तावन्नं सत्तावन्नं जोयणसहस्सा इं दोन्नि य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं प० ॥ १३५ ॥ पढमदोच्चपंचमासु तिमु पुढवी अट्ठावन्नं निरयावाससयसहस्सा प० । नाणावरणिजस्स वैयणियआउयनामअंतराइयस्स एएसि णं पंचण्हं कम्मपगडीणं अट्ठावन्नं उत्तरपगडीओ पन्नत्ताओ । गोथूमस्स णं आवासपव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्प्रदेसभाए एस णं अट्ठावन्नं जोयणसहस्साई अवाहाए अंतरे प० । एवं चउदिसिं पि नेयव्वं ॥ १३६ ॥ चंदरस णं संवच्छरस्स एगमेगे उऊ एगूणसहिं राईदियाई राईदियग्गेणं प० । संभवे णं अरहा एगूणसहिं पुचसय सहस्साई अगारमज्झे वसित्ता मुंडे जाव पव्वइए । महिस्स णं अरहओ एगूणसद्धिं ओहिनाणिसया होत्था ॥ १३७ ॥ एगमेगे णं मंडले सूरिए सट्टिए सट्टिए मुहुत्तेहिं संघाइए । लवणस्स णं समुद्दस्स सहिं नागसाहस्सीओ अग्गोदयं धारंति । विमले णं अरहा सहिं धणू उर्दू उच्चत्तेणं होत्था । वलिस्स णं वइरोयणिंदस्स सहिं सामाणियसाहस्सीओ पन्नत्ताओ। वंभस्स णं देविंदस्स देवरण्गो सट्टि सामाणियसाहस्सीओ पन्नत्ताओ । सोहम्मीसाणेसु दोसु कप्पेसु सहि विमाणावासस्यसहस्सा प० ॥ १३८ ॥ पंचसंवच्छरियस्स णं जुगस्स रिउमासेणं मिजमाणस्स इगसद्धिं उऊमासा प० । मंदरस्स णं पव्वयस्स पढमे कंडे इगसट्टिजोयणसहस्साइं उर्दू उच्चत्तेणं प० । चंदमंडले णं एगसट्ठिविभागविभाइए समंसे प० । एवं सूरस्स वि ॥ १३९ ॥ पंचसंवच्छरिए णं जुगे वासहिं पुन्निमाओ वावट्ठि अमावसाओ पन्नत्ताओ । वासुपूज्जस्स अरहओ वासहिंगणा वासट्ठि गणहरा होत्था । सुक्कपक्खस्स णं चंदे वासट्ठि भागे दिवसे दिवसे परिवढइ, ते चेव बहुलपक्खे दिवसे दिवसे परिहायइ | सोहम्मीसासु कप्पे पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए वासहिं वासहिं विमाणा प० । सव्वे वेमाणियाणं वासट्ठि विमाणपत्थडा पत्थडग्गेणं प० ॥ १४० ॥ उसमे अरहा कोसलिए तेसद्धिं पुव्वसयसहस्साई महारायमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । हरिवासरम्मयवासेसु मणुस्सा तेसट्ठिए राइदिएहिं संपत्तजोव्वणा भवति । निसढे णं पव्वए तेसहिं सरोदया प० । एवं नीलवंते वि ॥ १४१ ॥ अट्टट्ठमिया णं भिक्खुपडिमा चउसट्टीए राइदिएहिं दोहि य अट्ठासी एहिं भिक्खासएहिं अहामुत्तं जाव भवइ । चउसट्ठि असुरकुमारावाससयसहस्सा प० । चमरस्स णं रन्नो चउसद्धिं सामाणियसाहस्सीओ पन्नत्ताओ । सव्वे वि दधि मुहाणं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy