SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ स० ५२ ] सुत्तागमे चंदेण सद्धि जोगं जोइँसु वा जोइंति वा जोइस्संति वा - तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एए छ नक्खत्ता, पणयालमुहुत्तसंजोगा || महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देसणकाला प० ॥ १२३ ॥ दिट्टिवायरस णं छायालीसं माउयापया प० । बंभीए णं लिवीए छायालीसं माउयक्खरा प० । पभंजणस्स णं वाउकुमारिंदस्स छायालीसं भवणावासस्यसहस्सा प० ॥ १२४ ॥ जया णं सूरिए सव्वभितरमंडलं उवसंकमित्ता णं चारं चरइ तया णं इहगयस्स मसस्ससंत्तचत्तालीस जोयणसहस्सेहिं दोहि य तेवद्वेहिं जोयणसएहिं एकवीसाए यसद्विभागेहिं जोयणस्स सृरिए चक्खुफासं हव्वमागच्छइ । थेरे णं अग्गिभूई सत्तचालीसं वासाई अगारमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १२५ ॥ एगमेगस्स णं रन्नो चाउरंतचकवट्टिस्स अडयालीसं पट्टणसहस्सा प० । धम्मस्स णं अरहओ अडयालीसं गणा अडयालीसं गणहरा होत्या । सूरमंडले णं अयालीसं एकसट्टिभागे जोयणस्स विक्संभेणं प० ॥ १२६ ॥ सत्तसत्तमियाए णं भिक्खुपडिमाए एगूणपन्नाए राईदिएहि छन्न भिक्खासणं अहासुतं जाव आराहिया भवइ । देवकुरुउत्तरकुरुएस णं मणुया एगूणपन्ना राईदिएहि संपन्नजोव्वणा भवंति । तेइंदियाणं उक्कोसेणं एगूणपन्ना राइंदिया ठिई प० ॥ १२७ ॥ मुणिसुव्वयस्स णं अरहओ पंचासं अजियासाहस्सीओ होत्या । अणंते णं अरहा पन्नासं चण्डं उ उच्चत्तेणं होत्था । पुरिसुत्तमे णं वासुदेवे पन्नासं धणूई उद्धुं उच्चत्तेणं होत्या । सव्वे विणं दीहवेयड्ढा मूळे पन्नासं पन्नासं जोयणाणि विक्खंभेण प० । लंतए कप्पे पन्नासं विमाणावाससहस्सा प० । सव्वाओ णं तिमिस्सगुहाखंड गप्पवायगुहाओ पन्नासं पन्नासं जोयणाइं आयामेणं प० । सब्वे विणं कंचणगपव्वया सिहरतले पन्नासं पन्नासं जोयणाई विक्खभेणं प० ॥ १२८ ॥ नवहं वैभचेराणं एकावन्नं उद्देसणकाला प० । चमरस्स णं असुरिंदस्स असुररन्नो सभा सुधम्मां एकावन्नखंभसंयसंनिविट्ठा प० । एवं चेव वलिस्स वि । सुप्पभे णं बलदेवे एकावन्नं चाससयसहस्साइं परमाउं पालइत्ता सिद्धे वुद्धे जाव सव्वदुक्खप्पहीणे । दंसणावरणनामाणं दोहं कम्माणं एकावन्नं उत्तरकम्मपगडीओ पन्नताओ ॥ १२९ ॥ मोहणिजस्स णं कम्मस्स बावन्नं नामघेज्जा प०, तं जहा- कोहे, कोवे, रोसे, दोसे, अखमा, संजलणे, कलहे, चंडिक्ने, भंडणे, विवाए, माणे, मदे, दप्पे, थंभे, अन्तुक्कोसे, गव्वे, परपरिवाए, अक्नोसे, अवक्कोसे (परिभवे), उन्नए, उन्नामे, माया, उवही, नियडी, चलए, गहणे, णूमे, कक्ने, कुरुए, दंभे, कूडे, जिम्हे, किव्विसे, अणायरणया, गूहणया, वंचणया, पलिकुंचणया, सातिजोगे, लोभे, इच्छा, मुच्छा, कंखा, गेही, ३४९ रा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy