SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ૪૦ सुत्तागमे [ समवायु अत्थेगइयाणं मोहणिजस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मा पत्ता तं जहासम्मत्तवेअणिजं मिच्छत्तवेयणिजं सम्ममिच्छत्तवेयणिजं सोलस कसाया नव णोकसाया । आभिणिवोहियणाणे अट्ठावीसइविहे प० तं० सोइंदियअत्थावग्गहे, चक्सिदियअत्थावग्गहे, घाणिंदियअत्थावग्गहे, जिम्भिदियअत्थावग्गहे, फासिंदियअत्थावग्गहे, गोइंदियअत्थावग्गहे, सोइंदियवंजणोग्गहे, धार्मिदियवंजणोग्गहे, जिव्भिदियवंजणोग्गहे, फासिंदियवंजणोग्गहे, सोतिंदियईहा, चक्खिदियईहा, घाणिदियईहा, जिभिदियईहा, फासिंदियईहा, गोइंदियईहा, सोतिंदियावाए, चक्खिदियावाए, घार्णिदियावाए, जिव्भिदियावाए, फासिंदियावाए, गोइंदियावाए, सोइंदियधारणा, चक्खिदियधारणा, घार्णिदियधारणा, जिव्भिदियधारणा, फासिंदियधारणा, गोइंदियधारणा । ईसाणे णं कप्पे अट्टावीसं विमाणावासस्यसहस्सा प० । जीवे णं देवगइम्सि वंधमाणे नामस्स कम्सस्स अट्ठावीसं उत्तरपगडीओ णिबंधति, तं जहा - देवगतिनामं, पंचिदियजातिनामं, वेठव्वियसरीरनामं, तेयगसरीरनामं, कम्मणसरीरनामं, समचउरंससंठाणणामं, वेडव्वियसरीरंगोवंगणामं, वण्णणामं, गंधणामं, रसणामं, फासनामं, देवाणुपुव्विणामं, अगुरुलहुनामं, उवघायनामं, पराघायनामं, उस्सासनामं, पसत्यविहायोगइणामं, तसनामं, वायरणामं, पज्जत्तनामं, पत्तेयसरीरनामं, थिराथिराणं सुभासुभाणं ( सुभगनामं, सुस्सरनामं), आएजाणाएजाणं दोन्हं अणयरं एवं नामं णिबंधइ, जसोकित्तिनामं निम्माणनामं । एवं चेव नेरइया वि, णाणतं अप्पसत्थविहायोगइणामं, हुंडगसंठाणणामं, अयिरणामं, दुब्भगणामं, असुभनामं, दुस्सरनामं, अणादिज्जणामं, अजसोकित्तीणामं, णिम्माणणामं ॥ ९१ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं पलिओवमाई ठिई प० । अहे सत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं सागरोवमाई ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाई ठिई पत्ता | सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणं अट्ठावीसं पलिओ माई ठिई प० । उवरिमहेट्ठिमगेवेजयाणं देवाणं जहण्णेणं अट्ठावीसं सागरोवमाई ठिई प० । जे देवा मज्झिमरवरिमगेवेज्जएसु विमाणेसु देवत्ताए उववण्णां तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाई ठिई प० ॥ ९२ ॥ ते णं देवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेति णं देवाणं अट्ठावीसाए वाससहस्सेहि आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे अट्ठावीसाए भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति मुचिस्संति परिणिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति ॥ ९३ ॥ एगूणतीसइविहे पावसुयपसंगे ,
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy