SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ अत्थेगइआणं नरयाणं पणवीसं पलिश २ ॥ इमोसे बात ३३८ सुत्तागमे [समवाए सरीरणामं कम्मणसरीरनामं हुंडगसंठाणनामं ओरालिअसरीरंगोवंगणामं छेवट्ठसंघयणनामं वण्णनामं गंधणामं रसणामं फासणामं तिरिआणुपुन्विनाम अगुरुलहुनामं उवधायनामं तसनामं वादरणाम अपज्जत्तयणामं पत्तेयसरीरणामं अथिरणाम अनुभणामं दुभगणामं अणादेजनामं अजसोकित्तिनाम निम्माणनामं । गंगासिंधूओ णं महाणदीओ पणवीसं गाउयाणि पुहुत्तेणं दुहओ घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति । रत्तारत्तवईओ णं महाणदीओ पणवीसं गाउयाणि पुहुत्तेणं मकर (घड) मुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति । लोगविंदुसारस्स णं पुव्वस्स पणवीसं वत्थू प० ॥ ८२ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पणवीसं पलिओवमाइं ठिई प० । अहे सत्तमाए पुढवीए अत्थेगइआणं नेरइयाणं पणवीसं सागरोवमाइं ठिई पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं पणवीसं पलिओवमाइं ठिई प० । सोहम्मीसाणे णं देवाणं अत्थेगइयाणं पणवीसं पलिओवमाइं ठिई प० । मज्झिमहेट्ठिमगेवेजाणं देवाणं जहण्णेणं पणवीसं सागरोवमाइं ठिई प० । जे देवा हेहिमउवरिमगेवेजगविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पणवीसं सागरोवमाइं ठिई प० ॥ ८३ ॥ ते णं देवा पणवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि णं देवाणं पणवीसं वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिआ जीवा जे पणवीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ ८४ ॥ छन्वीसं दसकप्पववहाराणं उद्देसणकाला पन्नत्ता, तं जहा-दस दसाणं छ कप्पस्स दस ववहाररस । अभव. सिद्धियाणं जीवाणं मोहणिजस्स कम्मस्स छव्वीसं कम्मंसा संतकम्मा पन्नत्ता, तं जहा-मिच्छत्तमोहणिजं सोलस कसाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हासं अरति रति भयं सोगं दुगुंछा ॥ ८५ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं पलिओवमाइं ठिई प० । अहे सत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं सागरोवमाई ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं छन्वीसं पलिओवमाई ठिई प०,। सोहम्मीसाणे णं देवाणं अत्थेगइयाणं छन्वीसं पलिओवमाइं ठिई प० । मज्झिममज्झिमगेवेजयाणं देवाणं जहण्णेणं छन्वीसं सागरोवमाइं ठिई प० । जे देवा मज्झिमहेडिमगेवेन्जयविमाणेसु देवत्ताए उववन! तेसि णं देवाणं उक्कोसेणं छन्वीसं सागरोवमाइं ठिई प० ॥८६॥ ते णं देवा छन्वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि णं देवाणं छव्वीसं वाससहस्सेहिं आहारढे समुप्पज्जइ । संतेगइया भवसिद्धिया
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy