SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ सुत्तागमे [ समवाए हरिकंता सीआ सीओदा नरकंता नारिकंता सुवण्णकूला रुप्पकूला रत्ता रत्तवई ॥ ४८ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्येगइयाणं नेरइयाणं चउदस पलिओ - वमाइं ठिई प० । पंचमीए णं पुढवीए अत्थेगइयाणं नेरइयाणं चउद्दस सागरोमाई ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओ माई टिई प० । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चउद्दस पलिओ माई ठिई प० । लंतए कप्पे देवाणं उक्कोसेणं चउद्दस सागरोवमाई ठिई प० । महासुक्ने कप्पे देवाणं जहणेणं चउद्दस सागरोवमाई ठिई प० । जे देवा सिरिकंतं सिरिमहिअं सिरिसोमनसं लंतयं काविट्ठं महिंद महिदकंतं महिंदुत्तरवडिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उनोसेणं चउद्दस सागरोवमाई टिई प० ॥ ४९ ॥ ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा । तेसि णं देवाणं चउद्दसहि वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहिं तिज्झिस्संति चुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ ५० ॥ पन्नरस परमाहम्मिआ पन्नत्ता, तं जहा - अंबे अंवरिसी चेव, सामे सबले त्ति आवरे । रुद्दोवरुद्दकाले अ, महाकाले त्ति आवरे ॥ १ ॥ असिपत्ते धणु कुंभे, वालुए वेअरणीति अ । खरस्सरे महाघोसे, एते पन्नरसाहिआ ॥ २ ॥ णमी णं अरहा पन्नरस धणूइं उद्धुं उच्चत्तेणं होत्था । धुवराहू णं बहुलपक्खस्स पडिवए पन्नरसभागं पन्नरस - भागेणं चंदस्स लेसं आवरेत्ताणं चिट्ठति, तं जहा - पढमाए पढमं भागं बीआए दुभागं तइआए तिभागं चउत्थीए चउभागं पंचमीए पंचभागं छट्ठीए छभागं सत्तमीए सत्तभागं अट्ठमीए अट्ठभागं नवमीए नवभागं दसमीए दसभागं एक्कारसीए एक्कारसभागं वारसीए बारसभागं तेरसीए तेरसभागं चउद्दसीए चउद्दसभागं पन्नरसेसु पन्नरसभागं। तं चेव सुकपक्खस्स य उवदंसेमाणे २ चिट्ठति, तं जहा - पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसभागं । छ णक्खत्ता पन्नरसमुहुत्तसंजुत्ता पन्नत्ता, तं जहा-सतभिसय भरणि अद्दा असलेसा साई तहा जेट्ठा । एते छण्णक्खत्ता पन्नरसमुहुत्तसंजुत्ता ॥ १ ॥ चेत्तासोएसु णं मासेसु पन्नरसमुहुत्तो दिवसो भवति, एवं चेत्तासोएसु णं मासेसु पन्नरसमुहुत्ता राई भवति । विज्जाअणुप्पवायस्स णं पुव्वस्स पन्नरस वत्थू पण्णत्ता । मणूसाणं पण्णरसविहे पओगे प० तं जहा - सच्चमणपओगे मोसमणपओगे सचमोसमणपओगे असभ्यामोसमणपओगे सच्चवइपओगे मोस - वइपओगे सच्चामोस वइपओगे असच्चामोसवइपओगे ओरालिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे वेउव्वियसरीरकायपओगे वेडव्वियमीससरीरकायपओगे
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy