SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ [गणे २३० सुत्तागमे जाइसंपन्ने, एगे कुलसंपन्नेवि जाइसंपन्नेवि, एगे णो जाइसंपन्ने णो कुलसंपण्णे। एवामेव चत्तारि पुरिसजाया प० तं० जाइसंपन्ने णाममेगे णो कुलसंपन्ने ४ । चत्तारि उसभा प० तं० जाइसंपन्ने णाममेगे णो वलसंपन्ने ४ । एवामेव चत्तारि पुरिसजाया प० तं० जाइसंपन्ने णाममेगे णो वलसपन्ने ४ । चत्तारि उसभा प० तं० जाइसंपन्ने णाममेगे नो रूवसंपन्ने ४ । एवामेव चत्तारि पुरिसजाया प० तं० जाइसंपन्ने णाममेगे णो रूवसंपन्ने ४ । चत्तारि उसभा प० तं० कुलसंपन्ने णाममेगे णो वलसंपन्ने ४ । एवामेव चत्तारि पुरिसजाया प० तं० कुलसंपन्ने णाममेगे णो बलसंपन्ने ४ । चत्तारि उसभा प० तं० कुलसंपन्ने णाममेगे णो रूवसंपन्ने ४ । एवामेव चत्तारि पुरिसजाया प० तं० कुलसंपन्ने णाममेगे णो रूवसंपन्ने ४ । चत्तारि उसभा प० तं० वलसंपन्ने णाममेगे णो रूवसंपन्ने ४ । एवामेव चत्तारि पुरिसजाया प० तं० बलसंपन्ने णाममेगे णो रूवसंपण्णे ४ ॥ ३४४ ॥ चत्तारि हत्थी प० तं० भद्दे मंदे मिए संकिण्णे, एवामेव चत्तारि पुरिसजाया प० तं० भद्दे मंदे मिए संकिण्णे, चत्तारि हत्थी प० तं० भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे णाममेगे संकिण्णमणे, एवामेव चत्तारि पुरिसजाया प० तं० भद्द णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे णाममेगे संकिण्णमणे, चत्तारि हत्थी प० तं० मंदे णाममेगे भद्दमणे, मंदे णाममेगे मंदमणे मंदे णाममेगे मियमणे, मंदे णाममेगे संकिण्णमणे, एवामेव चत्तारि पुरिसजाया प० तं० संदे णासमेगे भद्दमणे, तं चेव । चत्तारि हत्थी प० तं० मिए णाममेगे भद्दमणे, सिए णाममेगे मंदमणे, मिए णाममेगे मियमणे, मिए णाममेगे संकिण्णमणे, एवामेव चत्तारि पुरिसजाया प० तं० मिए णाममेगे भद्दमणे, तं चेव। चत्तारि हत्थी प० तं० संकिण्णे णाममेगे भद्दमणे, संकिण्णे णाममेगे मंदमणे, संकिण्णे णाममेगे मियमणे, संकिण्णे णाममेगे संकिण्णमणे। एवामेव चत्तारि पुरिसजाया प० तं० संकिण्णे णाममेगे भद्दमणे, तं चेव जाव संकिण्णे णाममंग संकिण्णमणे । गाथा-मधुगुलियपिगलक्खो, अणुपुव्वसुजायदीहलंगूलो; पुरा उदग्गधीरों, सव्वंगसमाहिओ भदो ॥ ३४५ ॥ (१) चलबहलविसमचम्मा थूलसिरो थूलएण पेएण; थूलणहदंतवालो, हरिपिंगललोयणो मंदो ॥ ३४६ ॥ (२) तणुओ तणुयग्गीवो, तणुयतओ तणुयदंतणहवालो; भीरू तत्थुविग्गा; तासीय भवे मिए णामं ॥ ३४७ ॥ (३) एएसिं हत्थीणं, थोवं थोवं तु जा अणुहरइ हत्थी; रूवेण व सीलेण व, सो संकिण्णो त्ति णायव्वो ॥ ३४८ ॥ (४) भद्दो मज्जइ सरए, मंदो उण मज्जए वसंतम्मि; मिउ मजइ हेमंते, संकिण्णो सव्व ।
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy