SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [ठाणे २१८ सुत्तागमे उराला पोग्गला णिवतेज्जा, तएणं ते उराला पोग्गला णिवयमाणा देसं पुढवीए चलेजा । महोरए वा महिड्डिए जाव महेसक्खे इमीसे रयणप्पभाए पुढवीए अहे उम्मजणिमज्जियं करेमाणे देसं पुढवीए चलेजा । णागसुवण्णाण वा संगामंसि वट्टमागंसि देसं पुढवीए चलेजा, इच्चेएहिं तिहिं ठाणेहिं केवलकप्पा पुढवी चलेजा तं० अहेणं इमीसे रयणप्पभाए पुढवीए घणवाए गुप्पेज्जा, तएणं से घणवाए गुविए समाणे घणोदहिमेएज्जा, तएणं से घणोदही एइए समाणे केवलकप्पं पुढविं चालेज्जा । देवे वा महिड्डिए जाव महेसक्खे .तहारुवस्स समणस्स णिग्गंधस्स वा इडि जुइं जसं बलं वीरियं पुरिसक्कारपरकम उवदंसेमाणे केवलकप्पं पुढविं चालेजा। देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा इच्चेएहिं तिहिं० ॥ २६१ ॥ तिविहा देवा किब्धिसिया प० तं० तिपलिओवमछिईया, तिसागरोवमछिईया, तेरससागरोवमछिईया, कहि णं भंते तिपलिओवमछिईया देवा किब्विसिया परिवसंति ? उप्पिं जोइसियाणं हिटिं सोहम्मीसाणेसु कप्पेसु एत्थगं तिपलिओवमछिईया देवा 'किब्विसिया परिवसंति, कहि णं भंते तिसागरोवमछिईया देवा किब्विसिया परिवसंति ? उप्पिं सोहम्मीसाणाणं कप्पाणं, हेढ़ि सणकुमारमाहिंदकप्पेसु एत्थ णं तिसायरोवमछिईया देवा किदिवसिया परिवसंति । कहिं णं भंते तेरससागरोवमछिईया देवा किब्विसिया परिवसंति ? उप्पिं वंभलोयस्स कप्पस्स हिठिं लंतगे कप्पे एत्थ णं तेरससागरोवमट्रिईया देवा किब्लिसिया परिवसति ॥ २६२ ॥ सक्कस्स णं देविदस्स देवरण्गो बाहिरपरिसाए देवाणं तिन्निपलिओवमाइं ठिई प०-सकस्स णं देविदस्स देवरण्णो अभितरपरिसाए देवीगं तिन्निपलिओवमाइं ठिई प० ईसाणस्सणं देविंदस्स देवरण्णो बाहिरपरिसाए देवीण तिन्निपलिओक्माई ठिई प० ॥ २६३ ॥ तिविहे पायच्छित्ते प० तं० णाणपायच्छित्ते, दंसणपायच्छित्ते, चरित्तपायच्छित्ते । तओ अणुग्धाइमा प० तं० हत्थकम्मं करेमाणे, मेहुणं सेवेमाणे, राइभोयणं भुंजमाणे, तओ पारंचिया प० तं० दुष्ठ पारंचिए, पमत्ते पारंचिए, अण्णमण्णं करेमाणे पारंचिए, तओ अणवठ्ठप्पा प० त० साहम्मियाणं तेणं करेमाणे, अण्णधम्मियाणं तेणं करेमाणे, हत्थतालं दलयमाण, तओ णो कप्पंति पव्वावेत्तए, पंडए, वाइए, कीवे, एवं मुंडावेत्तए, सिक्खावेत्तए, उवठ्ठावेत्तए, संभुंजित्तए, संवासित्तए ॥ २६४ ॥ तओ अवायणिना प० त० अविणीए, विगइपडिवद्धे, अविओसियपाहुडे,। तओ कप्पंति वाइत्तए तं० विणाए अविगइपडिवः विओसियपाहुडे ॥ २६५ ॥ तओ दुसण्णप्पा प० तं? दुठे मूळ चुग्गाहिए, तओ सुसन्नप्पा प०' तं० अदुठे अमूढे अवुग्गाहिए ॥ २६६ ॥ तमा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy