SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २ सु० म०७] सुत्तागमे गं आमरणन्ताएं दण्डे नो निक्खित्ते । केई च णं समणा जाव वासाई चउपञ्चमाइं छठ्ठद्दसमाई अप्पयरो वा भुजयरो वा देसं दूइजित्ता अगारमावसेज्जा ? हतावसेज्जा । तस्स णं तं गारत्यं वहमाणस्स से पच्चक्खाणे भङ्गे भवइ ? नो इणढे समढे। एवमेव समणोवासगस्स वि तसेहिं पाणेहिं दण्डे निक्खित्ते, थावरेहिं पाणेहिं दण्डे नो निक्खित्ते । तस्स णं तं थावरकायं वहमाणस्स से पचक्खाणे नो भङ्गे भवइ । से एवमायाणह ? नियण्ठा । एवमायाणियव्वं ॥ भगवं च णं उदाहु नियष्ठा खलु पुच्छियव्वा-आउसन्तो नियण्ठा इह खलु गाहावई वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मं सवणवत्तियं उवसंकमेजा ? हन्ता उवसंकमेजा। तेसिं च णं तहप्पगाराणं धम्म आइक्खियब्वे ? हन्ता आइक्खियव्वे । किं ते तहप्पगारं धम्मं सोचा निसम्म एवं वएजा इणमेव निग्गन्थं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्ण संसुद्धं नेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निव्वाणमग्गं अवितहमसंदिद्धं सत्वदुक्खप्पहीणमग्गं । एत्थ ठिया जीवा सिज्झन्ति वुज्झन्ति मुच्चन्ति परिणिव्वायन्ति सव्वदुक्खाणमन्तं करेन्ति । तमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसीयामो तहा तुयट्टामो तहा भुञ्जामो तहा भासामो तहा अब्भुट्ठामो तहा उठाए उढेमो त्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति वएना ? हन्ता वएजा । किं ते तहप्पगारा कप्पन्ति पव्वावित्तए ! हन्ता कप्पन्ति । किं ते तहप्पगारा कप्पन्ति मुण्डावित्तए ? हन्ता कप्पन्ति । किं ते तहप्पगारा कप्पन्ति सिक्खावित्तए ? हन्ता कप्पन्ति । किं ते तहप्पगारा कप्पन्ति उवठ्ठावित्तए ? हन्ता कप्पन्ति । तेर्सि च णं तहप्पगाराणं सव्वपाणेहिं जाव सव्वसत्तेहिं दण्डे निक्खित्ते ? हंता निक्खित्ते । से णं एयारवेणं विहारेणं विहरमाणा जाव वासाइं चउपञ्चमाइं छठ्ठड्समाइं वा अप्पयरो वा भुज्जयरो वा देसं दूइजेत्ता अगारं वएना ? हन्ता वएजा । तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दण्डे नो निक्खित्ते? नो इणद्वे समढे । से जे से जीवे जस्स परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दण्डे नो निक्खित्ते । से जे से जीवे जस्स आरेणं सव्वपाणेहिं जाव सत्तेहिं दण्डे निक्खित्ते । से जे से जीवे जस्स इयाणि सव्वपाणेहिं जाव सत्तेहि दण्डे नो निक्खित्ते भवइ, परेणं असंजए आरेणं संजए, इयाणिं असंजए, असंजयस्स णं सव्वपाणेहिं जाव सत्तेहिं दण्डे नो निक्खित्ते भवइ । से एवमायाणह ? नियण्ठा से एवमायाणियव्वं ॥ भगवं च णं उदाहु नियण्ठा खलु पुच्छियव्वाआउसन्तो नियण्ठा इह खलु परिव्वाइया वा परिव्वाइयाओ वा अन्नयरेहितो तित्थाययणेहिंतो आगम्म धम्मं सवणवत्तियं उवसंकमेजा ? हन्ता उवसंकमज्जा । १२ सुत्ता०
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy