SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २ सु० म०६] सुत्तागम १७३ नियच्छई गरिहमिहेव लोए ॥ ३६ ॥ ७७९ ॥ थूलं उरभं इह मारियाणं उद्दिट्टभत्तं च पगप्पएत्ता । तं लोणतेल्लेण उवक्खडेत्ता सपिप्पलीयं पगरन्ति मंसं ॥३७॥ .. ॥ ७८० ॥ तं भुञ्जमाणा पिसियं पभूयं नो ओवलिप्पामु वयं रएणं । इच्चेवमासु अणजधम्मा अणारिया बाल रसेसु गिद्धा ॥ ३८ ॥ ७८१ ॥ जे यावि भुञ्जन्ति तहप्पगारं सेवन्ति ते पावमजाणमाणा । मणं न एयं कुसला करेन्ति वाया वि एसा वुइया उ मिच्छा ॥ ३९ ॥ ७८२ ॥ सन्वेसि जीवाण दयट्ठयाए सावज्जदोसं परिवजयन्ता । तस्संकिणो इसिणो नायपुत्ता उद्दिट्ठभत्तं परिवजयन्ति ॥ ४० ॥ ॥ ७८३ ॥ भूयाभिसंकाए दुगुञ्छमाणा सव्वेसि पाणाण निहाय दण्डं । तम्हा न भुनन्ति तहप्पगारं एसोऽणुधम्मो इह संजयाणं ॥४१॥ ७८४ ॥ निग्गन्थधम्मम्मि इमं समाहिं अस्सि सुठिच्चा अणिहे चरेजा । वुद्धे मुणी सीलगुणोववेए अच्चत्थयं पाउणई सिलोगं ॥ ४२ ॥ ७८५ ॥ सिणायगाणं तु दुवे सहस्से जे भोयए नियए माहणाणं । ते पुण्णखन्धे सुमहऽजणित्ता भवन्ति देवा इई वेयवाओ ॥४३॥७८६॥ सिणायगाणं तु दुवे सहस्से जे भोयए नियए कुलालयाणं । से गच्छई लोलुवसंपगाढे तिव्वाभितावी नरगाभिसेवी ॥ ४४ ॥ ७८७ ॥ दयावरं धम्म दुगुञ्छमाणा वहावहं धम्म पसंसमाणा । एगं पि जे भोययई असीलं निवो निसं जाइ कुओऽसुरेहिं ॥ ४५ ॥ ७८८ ॥ दुहओ वि धम्मम्मि समुट्ठियामो अस्सि सुठिचा तह एसकालं । आयारसीले वुइएह नाणी न संपरायम्मि विसेसमत्थि ॥ ४६ ॥ ७८९ ॥ अव्वत्तरूवं पुरिसं महन्तं सणातणं अक्खयमव्वयं च । सव्वेसु, भूएसु वि सव्वओ से चन्दो व ताराहि समत्तरूवे ॥ ४७ ॥ ७९० ॥ एवं न मिजन्ति न संसरन्ति न माहणा खत्तिय वेस पेसा । कीडा य पक्खी य सरीसिवा य नरा य सव्वे तह देवलोगा ॥ ४८ ॥ ७९१ ॥ लोग अयाणित्तिह केवलेणं कहन्ति जे धम्ममजाणमाणा । नासन्ति अप्पाण परं च नट्ठा संसार घोरम्मि अणोरपारे ॥ ४९ ॥ ७९२॥ लोगं विजाणन्तिह केवलेणं पुण्णेण नाणेण समाहिजुत्ता । धम्म समत्तं च कहन्ति जे उ तारन्ति अप्पाण परं च तिण्णा ॥ ५० ॥ ७९३ ॥ जे गरहियं ठाणमिहावसन्ति जे यावि लोए चरणोववेया । उदाहडं तं तु समं मईए अहाउसो विप्परियासमेव ॥ ५१ ॥ ७९४ ॥ संवच्छरेणावि य एगमेगं वाणेण मारेउ महागयं तु । सेसाण जीवाण दयठ्याए वासं वयं वित्ति पकप्पयामो ॥ ५२ ॥ ७९५ ॥ संवच्छरेणावि य एगमेगं पाणं हणन्ता अणियत्तदोसा । सेसाण जीवाण वहेण लग्गा सिया य थोवं गिहिणो वि तम्हा ॥ ५३ ॥ ७९६ ॥ संवच्छरेणावि य एगमेगं पाणं हणन्ता समणव्वएसु । आयाहिए से पुरिसे अणज्जे न तारिसे केवलिणो भवन्ति
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy