SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २ सु० भ० ३] " सुत्तागमे १६५ याणं ओसाणं जाव सुद्धोदगाणं सरीरा नाणावण्णा जावमक्खायं । अहावरं पुरक्खायं इहेगइया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा तसथावरजोणिएसु उदएसु उदगत्ताए विउद्दन्ति । ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिणेहमाहारेन्ति । ते जीवा आहारेन्ति पुढविसरीरं जाव सन्तं । अवरे वि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खायं । अहावरं पुरक्खायं इहेगइया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुकमा उदगजोणिएसु उदएसु उदगत्ताए विउद्दन्ति ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेन्ति । ते जीवा आहारेन्ति पुढविसरीरं जाव सन्तं । अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खायं । अहावरं पुरक्खायं इहेगइया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुकमा उदगजोणिएमु उदएमु तसपाणत्ताए विउट्टन्ति । ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेन्ति । ते जीवा आहारेन्ति पुढविसरीरं जाव सन्तं । अवरे वि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा नाणावण्णा जाव मक्खायं ॥ १५ ॥ ६९९ ॥ अहावरं पुरक्खायं इहेगइया सत्ता नाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा नाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउदृन्ति । ते जीवा तेसिं नाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेन्ति । ते जीवा आहारेन्ति पुढविसरीरं जाव सन्तं । अवरे वि य णं तेसिं तसथावरजोणियाणं अगणीणं सरीरा नाणावण्णा जावमक्खायं । सेसा तिण्णि आलावगा जहा उदगाणं । अहावरं पुरक्खायं इहेगझ्या सत्ता नाणाविहजोणियाणं जाव कम्मनियाणेणं तत्थबुकमा नाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउकायत्ताए विउदृन्ति । जहा अगणीणं तहा भाणियव्वा चत्तारि गमा ॥ १६ ॥ ॥ ७०० ॥ अहावरं पुरक्खायं इहेगइया सत्ता नाणाविहजोणिया जाव कम्मणियाणेणं तत्यवुकमा नाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए । इमाओ गाहाओ अणुगन्तव्वाओ-पुढवी य सकरा वालुया य.उवले सिला य लोणूसे । अय तउय तम्ब सीसग रुप्प सुवण्णेय वइरे य (१) हरियाले हिंगुलए, मणोसिला सासगंजणपवाले, अन्भपंडलब्भवालुय, वायरकाए मणिविहाणां (२) गोमेज्जए य रुयए, अंके फलिहे य लोहियक्खेय, मरगयमसारगल्ले भुयमोयगइंदनीले य (३) चंदणगेरुयहंसगन्भे, पुलए सोगंधिए य वोद्धव्वे, चंदप्पभवेरुलिए, जलकंते सूरकते य (४) एयाओ एएसु भाणियव्वाओ गाहाओ जाव सूरकंतत्ताए विउद्देति, ते जीवा तेसिं णाणाविहाणं तसथावराणं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy