SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २ सु० भ०३] सुत्तागमे १५९ भाइमरणाणं भगिणीमरणाणं भजापुत्तधूयासुण्हामरणाणं दारिदाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं वहणं दुक्खदोमणस्साणं आभागिणो भविस्संति अणादियं चणं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं भुजो भुजो अणुपरियट्टिस्संति ते णो सिज्झिस्संति णो बुज्झिस्संति जाव णो सव्वदुक्खाणमंतं करिस्संति एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे । तत्थ णं जे ते समणा माहणा एवमाइक्खन्ति जाव परूवेन्ति । सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हन्तव्वा न अजावेयव्वा न परिघेयव्वा न उद्दवेयव्वा ते नो आगन्तुच्छेयाए ते नो आगन्तुभेयाए जाव जाइजरामरणजोणिजम्मणसंसारपुणब्भवगब्भवासभवपवंचकलंकलीभागिणो भविस्सन्ति, जाव अणाइयं च णं अणवयग्गं दीहमद्धं चाउरन्तसंसारकन्तारं भुज्नो भुज्जो नो अणुपरियटिस्सन्ति, ते सिज्झिस्सन्ति जाव सव्वदुक्खाणं अन्तं करिस्सन्ति ॥ २८ ॥ ६७८ ॥ इच्चेएहिं बारसहि किरियाठाणेहिं वट्टमाणा जीवा नो सिज्झिसु नो बुज्झिसु नो मुच्चिसु नो परिणिव्वाइंसु जाव नो सव्वदुक्खाणं अन्तं करेंसु वा नो करेन्ति वा नो करिस्सन्ति वा । एयंसि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिज्झिसु वुझिसु मुच्चिसु परिणिव्वाइंसु जाव सव्वदुक्खाणं अंतं करेंसु वा करंति वा करिस्संति वा । एवं से भिक्खू आयट्ठी आयहिए आयगुत्ते आयजोगे आयपरक्कमे आयरक्खिए आयाणुकम्पए आयणिप्फेडए आयाणमेव पडिसाहरेजासि त्ति बेमि किरियाटाणज्झयणं बिइयं ॥२९॥६७९॥ आहारपरिन्नज्झयणे तइये सुयं मे आउसं! तेणं भगवया एवमक्खायं । इह खलु आहारपरिन्ना नामज्झयणे तस्स णं अयमढे । इह खलु पाईणं वा ४ सव्वओ सव्वावंति य णं लोगंसि चत्तारि बीयकाया एवमाहिति । तं जहा-अग्गबीया मूलबीया पोरवीया खंधवीया । तेसिं च णं अहाबीएणं अहावगासेणं इहेगइया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा नाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउद्देति ॥ ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेति । ते जीवा आहारेंति पुढवीसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं । नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं । तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं । अवरे वि य णं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy