SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ २ सु० भ०१] सुत्तागमे पुरिसजाए नियइवाइए ति आहिए ॥ इच्चेए चत्तारि 'पुरिसजाया नाणापन्ना नानाछंदा नाणासीला नाणादिट्ठी नाणारुई नाणारम्भा नाणाअज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता इति ते नो हव्वाए नो पाराए अंतरा कामभोगेसु विसण्णा ॥ १२ ॥ ६४७ ॥. से बेमि पाईणं वा ६ सन्तेगइया मणुस्सा भवन्ति । तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमन्ता वेगे हस्समन्ता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे। तेसिं च णं खेत्तवत्थूणि परिग्गहियाणि भवंति, तं.जहा अप्पयरो चा भुजयरो वा। तेसिं च णं जणजाणवयाइं परिग्गहियाई भवन्ति, तं जहा अप्पयरा भुजयरा वा । तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिया। सओ वा वि एगे नायओ (अणायओ) य उवगरणं च विप्पजहाय भिक्खायरियाए समुठिया । असओ वा वि एगे नायओ (अणायओ) य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिया। [जे ते सओ वा असओ वा नायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिया] पुन्वमेवं तेहिं नायं भवइ । तं जहाइह खलु पुरिसे अन्नमन्नं ममहाए एवं विप्पडिवेदेति । तं जहा-खेत्तं मे वत्थू मे हिरणं मे सुवणं मे धणं मे धनं में कंसं मे दूस मे विपुलधणकणगरयणमणिमो. त्तियसंखसिलप्पवालरत्तरयणसंतसारसावएयं मे । सदा मे रूवा मे गंधा मे रसा मे फासा मे । एए खलु मे कामभोगा अहमवि एएसिं । से मेहावी पुव्वामेव अप्पणो एवं समभिजाणेजा । तं जहा-इह खलु मम अन्नयरे दुक्खे रोगायके समुप्पज्जेज्जा अणिटे अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे नो सुहे । से हंता भयंतारो कामभोगाई मर्म अन्नयरं दुक्खं रोगायंकं परियाइयह अणिटुं अकंतं अप्पियं अमुभं अमणुन्नं अमणामं दुक्खं नो सुहं । ता अहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे अन्नयराओ दुक्खाओ रोगायंकाओ पडिमोयह अणिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमणुन्नाओ अमणामाओ दुक्खाओ नो सुहाओ । एवमेव नो लद्धपुव्वं भवइ । इह खलु कामभोगा नो ताणाए वा नों सरणाए वा । पुरिसे वा एगया पुचि कामभोगे विप्पजहइ, कामभोगा वा एगया पुचि पुरिसं विप्पजहन्ति ! अन्ने खलु कामभोगा अन्नो अहमंसि । से किमंग पुण वयं अन्नमन्नेहि कामभोगेहिं मुच्छामो । इति संखाए णं वयं च कामभोगेहिं विप्पजहिस्सामो । से मेहावी जाणेजा बहिरङ्गमेयं इणमेव उवणीययरागं । तं जहामाया मे पिया मे भाया मे भगिणी मे भजा मे पुत्ता मे धूया मे पेसा मे नत्ता मे सुण्हा मे सुहा मे पिया मे सहा मे सयणसंगंथसंथुया मे । एए खल मम नारो
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy