SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ २ सु० अ० १५] सुत्तागमे पाईणगामिणीए छायाए बिझ्याए पोरिसीए छठेणं भत्तेणं अपाणएणं, एगसाडगमायाए, चंदप्पहाए सिवियाए सहस्सवाहिणीए सदेवमणुयासुराएपरिसाए समणिजमाणे २ उत्तरखत्तियकुंडपुरसंणिवेसस्स मज्झमज्झेणं णिगच्छित्ता जेणेव णायसंडे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता ईसिरयणिप्पमाणं अच्छोप्पेणं भूमिभागेणं सणियं २ चंदप्पभं सिवियं सहस्सवाहिणि ठवेइ ठवेत्ता सणियं २ चंदप्पभाओ सिवियाओ सहस्सवाहिणीओ पच्चोयरइ, पच्चोयरित्ता सणियं २ पुरत्थाभिमुहे सीहासणे णिसीयेइ, आभरणालंकारं ओमुयइ, तओणं वेसमणे देवे जन्नुव्वायपडिओ समणस्स भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ; तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुठ्ठियं लोयं करेइ, तओ णं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नुव्वायपडिए वयरामयेणं थालेणं केसाई पडिच्छइ, पडिच्छित्ता “अणुजाणेसि भंते” त्ति कटु खीरोयसायरं साहरइ, तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वाम पंचमुठ्ठियं लोयं करेत्ता सिद्धाणं णमोकारं करेइ करेत्ता, "सव्वं मे अकरणिजं पावकम्म"ति कटु सामाइयं चरित्तं पडिवजइ, सामाइयं चरित्तं पडिवज्जित्ता देवपरिसं मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ ॥ १०१३ ॥ दिव्वो मणुस्सघोसो, तुरियणिणाओ य सक्कवयगेण, खिप्पामेव णिलुक्को, जाहे पडिवजइ चरित्तं ॥ १॥ पडिवजित्तु चरित्तं अहोणिसिं सव्वपाणभूतहितं; साहट्ट लोमपुलया, सव्वे देवा निसामिति २॥ १०१४॥ तओ णं समणस्स भगवओ महावीरस्स सामाइयं खाओवसमियं चरित्तं पडिवनस्स मणपजवणाणे णामं णाणे समुप्पन्ने, अड्डाइजेहिं दीवहिं दोहिं य समुद्दहि सण्णीणं पंचेंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाई जाणेइ ॥ १०१५ ॥ तओ णं समणे भेगवं महावीरे पव्वइते समाणे मित्तणातिसयणसंबंधिवग्गं पडिविसज्जेति, पडिविसजित्ता इमं एयारूवं अभिग्गहं अभिगिण्हइ, “वारसवासाइं वोसठुकाए चत्तदहे जे केइ उवसग्गा समुप्पजति, तंजहा-दिव्वा वा, माणुस्सा वा, तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे सम्मं सहिस्सामि, खमिस्सामि अहियासइस्सामि" ॥१०१६ ॥ तओणं समणे भगवं महावीरे इमेयारूवं अभिग्गहं अभिगिम्हित्ता वोसट्टकाए चत्तदेहे दिवसे मुहुत्तसेसे कुमारगाम समणुपत्ते ॥ १०१७ ॥ तओ णं समणे भगवं महावीरे वोसचत्तदेहे अणुत्तरेणं आलएणं, अणुत्तरेगं विहारंग, एवं संजमेणं, परगहेणं, संवरेणं तवेणं, बंभचेरवासेणं, खंतीए, मोत्तीए, तुठीए, समितीए, गुत्तीए, ठाणेणं, कम्मेणं, सुचरियफलणिव्वाणमुत्तिमग्गेणं, अप्पाणं भावेमाणे विहरइ ।। १०१८॥ एवं वा विहरमाणस्स जे केइ उवसग्गा समुपज्जति दिव्वा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy