SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ २ सु० म० १५]] सुत्तागमे दाणं दाइत्ता परिभाइत्ता, संवच्छरं दलइत्ता, जे से हेमंताणं पढमे मासे पढमे पक्खे, मग्गसिरवहुले, तस्सणं मग्गसिरवहुलस्स दसमीपंक्षेणं हत्युत्तराहिं णक्खतेणं जोगमुवागएणं अभिणिक्खमणाभिप्पाए यावि होत्था ॥ १००३॥ संवच्छरेण होहिति अभिणिक्खमणं तु जिणवरिंदाणं, तो अस्थि संपदाणं, पव्वत्तई पुव्वसूराओ ॥ १००४ ॥ एगा हिरण्णकोडी, अठेव अणूणया सयसहस्सा, सूरोदयमाईयं दिजइ जा पायरासोत्ति ॥१००५ ॥ तिण्णेव य कोडिसया अठासीइंच होंति कोडीओ, असिइं च सयसहस्सा, एवं संवच्छरे दिण्णं ॥ १००६ ॥ वेसमणकुंडलधरा, देवा लोगतिया महिड्डिया। वोहिंति य तित्थयरं, पण्णरससु कम्मभूमिसु ॥ १००७ ॥ भमि य कप्पमि य वोद्धव्वा कण्हराइणो मज्झे लोगंतिया विमाणा, अठ्ठसुवत्था असंखेजा ॥ १००८ ॥ एते देवणिकाया, भगवं वोहिति जिणवरं वीरं, सव्वजगज्जीवहियं, अरहं तित्थं पव्वत्तेहिं ॥ १००९ ॥ तओ णं समणस्स भगवओ महावीरस्स अभिणिक्खमणाभिप्पायं जाणेत्ता भवणवइवाणमंतरजोइसियविमाणचासिणो देवा य देवीओ य सएहिं सएहिं रूवेहिं, सएहि सएहिं णेवत्येहिं, सरहिं सएहिं चिधेहि, सव्विड्डीए, सव्वजुईए, सव्ववलसमुदएणं, सयाइं सयाइं जाणविमाणाई दुरुहंति सयाइं २ जाणविमाणाई दुरुहित्ता, अहा वादराई पोग्गलाइं परिसाडेति परिसाडित्ता, अहासुहुमाइं पोग्गलाइं परियाइंति परियाइत्ता, उड़े उप्पयंति उप्पइत्ता, ताए उक्किठाए सिग्याए चंवलाए तुरियाए दिव्वाए देवगईए अहेणं उवयमाणा २ तिरिएणं असंखेजाइं दीवसमुद्दाई वीतिकममाणा २ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छंति उवागच्छित्ता, जेणेव उत्तरखत्तियकुंडपुरसंणिवेसे तेणेव उवागच्छित्ता, तस्स उत्तरपुरस्थिमे दिसिभाए तेणेव झत्तिवेगेण उवठिया ॥ १०१०॥ तओ णं सक्के देविंदे देवराया सणियं सणियं जाणविमाणं ठवेति ठवेत्ता, सणियं २ जाणविमाणाओ पच्चोत्तरति, पच्चोत्तरित्ता एगंतमवक्कमेति एगंतमवक्कमेत्ता, महया वेविएणं समुग्धाएणं समोहणति, महया वेउविएणं समुग्घाएणं समोहणित्ता, एगं महं, णाणामणिकणगरयणभत्तिचित्तं सुभं चारुकंतरूवं देवच्छंदयं विउव्वति, तस्सणं देवच्छंदयस्स वहुमज्झदेसभाए एग महं सपायपीढं सीहासणं णाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं विउव्वइ विउव्वित्ता, जेणेव समणे भगवं महावीरे तेणेव उवागच्छति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, समणं भगवं महावीरं वंदति णमंसति, वंदित्ता णमंसित्ता समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छति उवागच्छित्ता, संणियं २ पुरत्थाभिमुहे सीहासणे णिसीयावेइ णिसीयावेत्ता सयपागसहस्सपागेहिं तेल्लेहि अभंगेति
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy