SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ २ सु० म० १३] सुत्तागमे तहप्पगाराइं णो अभिसंधारेज गमणाए ॥९५९ ॥ से भिक्खू वा (२) जाव सुणेति तंजहा-अक्खाइयठाणाणि वा, माणुम्माणियठ्ठाणाणि वा, महयाऽऽहयणट्टगीयवाइयतंतितलतालतुडियपडप्पवाइयठाणाणि वा, अण्णयराई वा तहप्पगाराई णो अभिसंधारेज गमणाए ॥ ९६० ॥ से भिक्खू वा (२) जाव सुणेति तंजहा-कलहाणि वा, डिवाणि वा, डमराणि वा, दोरजाणि वा, वेररजाणि वा विरुद्धरजाणि वा, अण्णयराई वा तहप्पगाराई सद्दाइं णो अभिसंधारेज गमणाए ॥९६१॥ से भिक्खू वा (२) जाव सद्दाई सुणेइ खुड्डियं दारियं परिभुत्तमंडियालंकियनिवुज्झमाणिं पेहाए एगं पुरिसं वा वहाए णीणिजमाणं पेहाए अण्णयराइंवा तहप्पगाराई णो अभिसंधारेज गमणाए ॥ ९६२ ॥ से भिक्खू वा (२) अण्णयराइं विख्वरूवाइं महासवाइं एवं जाणिज्जा तंजहा बहुसगडाणि वा, बहुरहाणि वा, बहुमिलक्खूणि वा, बहुपच्चंताणि वा, अण्णयराइं वा तहप्पगाराइं विरूवरूवाइं महासवाइं कण्णसोयपडियाए णो अभिसंधारेज गमणाए ॥ ९६३ ॥ से भिक्खू वा (२) विरूवरूवाई महुस्सवाइं एवं जाणिज्जा तंजहा-इत्थीणि वा, पुरिसाणि वा, थेराणि वा, डहराणि वा, मज्झिमाणि वा, आभरणविभूसियाणि वा, गायंताणि वायंताणि वा, णचंताणि वा, हसंताणि वा, रमंताणि वा, मोहंताणि वा, विउलं असणपाणखाइमसाइमं परिभुजंताणि वा, परिभाइंताणि वा, विच्छड्डियमाणाणि वा, विगोवयमाणाणि वा, अण्णयराइं वा तहप्पगाराइं विरूवस्वाइं महुस्सवाइं कण्णसोयपडियाए णो अभिसंधारेज गमणाए ॥ ९६४ ॥ से भिक्खू वा (२)णो इहलोइएहिं सद्देहिं णो परलोइएहि सद्देहि, णो सुएहिं सद्देहि, णो असुएहिं सद्देहि, णो दिटेहिं सद्देहिं णो अदिठेहि सद्देहि, णो कंतेहिं सद्देहिं सजिजा, जो रज्जेजा, णो गिज्झेजा, णो मुज्झेजा, णो अज्झोववजेज्जा ॥ ९६५ ॥ एवं खलु तस्स भिक्खुस्स २ वा सामग्गियं जाव जएजासि त्ति बेमि ॥ ९६६ ॥ सहसत्तिकयं एयारहममज्झयणं समत्तं सद्दसत्तिक्कयं चउत्थं ॥ ___ से भिक्खू वा (२) अहावेगइयाई रुवाई पासइ तंजहा-गंथिमाणि वा, वेढिमाणि वा, पूरिमाणि वा, संघाइमाणि वा, कट्ठकम्माणि वा, पोत्थकम्माणि वा, चित्तकम्माणि वा, मणिकम्माणि वा, दंतक्रम्माणि वा, पत्तच्छेजकम्माणि वा, विविहाणि वा वेढिमाइं जाव अण्णयराइं वा तहप्पगाराई विरूवरूवाई चक्खुदंसणपडियाए णो अभिसंधारेज गमणाए ॥ ९६७ ॥ एवं णायव्वं जहा सहपडियाए सव्वा वाइत्तवज्जा रूवपडियाएवि ॥ ९६८ ॥ रूवसत्तिक्कयं दुवालसममज्झयणं समत्तं रूवसत्तिक्कयं पंचम . परकिरियं अज्झत्थियं संसेसियं णो तं सायए णो तं णियमे ॥ ९६९ ॥ सिया
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy