SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ८० सुत्तागमे [आयारे पडिमा, से भिक्खू वा, अहासंथडमेव उग्गहं जाएजा, तंजहा-पुटविसिलं वा, कट्ठसिलं वा, अहासंथडमेव तस्स लाभे संवसेज्जा, तस्स अलामे उबुडओ वा णेसजिओ वा, विहरेजा ॥ ९०६ ॥ इच्चेसि सत्तण्हं पडिमाणं अण्णयरं, जहा पिंडेसणाए ॥ ९०७ ॥ सुयं मे आउसं तेणं भगवया एवमक्खायं इह खलु थेरेहि भगवंतेहिं पंचविहे उग्गहे पण्णत्ते, तंजहा-देविंदोग्गहे, रायोग्गहे, गाहावइउग्गहे, सागारियउग्गहे, साहम्मियउग्गहे ॥ ९०८ ॥ एवं खलु तरस भिक्युस्स २ सामग्गियं ॥ ९०९ ॥ उग्गहपडिमाज्झयणे बीओद्देसो समत्तो॥ सत्तमं उग्गहपडिमाज्झयणं समत्तं, पढमा चूडा समत्ता॥ ___ से भिक्खू वा (२) अभिकंखेजा ठाणं ठाइत्तए से अणुपविसिज्जा, गामं वा, नगरं वा, जाव सण्णिवेसं वा, से अणुपविसित्ता, गाम वा जाव सण्णिवेसं वा, से जं ___पुण ठाणं जाणिज्जा, सअंडं जाव समकडासंताणयं तं तहप्पगारं ठाणं अफासुयं अणेसणिज लाभे संते णो पडिगाहिज्जा, एवं सेजागमेण णेयव्वं, जाव उदयपसूयाइंति ॥९१०॥ इच्चेयाइं आयतणाई उवातिकम्म अह भिक्खू इच्छेज्जा, चरहिं पडिमाहि ठाणं ठाइत्तए॥९११॥ पढमा पडिमा-अचित्तं खलु उवसजेजा अवलंबेज्जा काएण विपरिकम्मादि सवियारं ठाणं ठाइस्सामि ॥" ॥ ९१२ ॥ दोच्चा पडिमा-अचित्तं खलु उवसज्जेजा अवलंबेज्जा काएण विपरिकम्माइ णो सवियारं ठाणं ठाइस्सामि ॥९१३॥ तच्चा पडिमा-अचित्तं खलु उवसज्जेजा अवलंबेजा णो काएण, विपरिकम्माइं णो सवियारं ठाणं ठाइस्सामि त्ति ॥ ९१४ ॥ चउत्था पडिमा-अचित्त खलु उवसज्जेजा, णो अवलंबेज्जा काएण, णो विपरिकम्माइं णो सवियारं ठाण ठाइस्सामि त्ति वोसठ्ठकाए वोसठ्ठकेसमंसुलोमणहे संणिरुद्धं वा ठाणं ठाइस्सामि त्ति ॥ ९१५ ॥ इच्चेयासिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरेजा, णो तत्थ किंचिवि वएजा ॥ ९१६ ॥ एयं खलु तस्स भिक्खुस्स २ वा सामग्गियं जाव जएज्जासि त्ति बेमि ॥ ९१७ ॥ ठाणसत्तिकयं अट्रमं अज्झयणं समत्त, पढमं सत्तिकयं समत्तं ॥ से भिक्खू वा (२) अभिकंखेज्जा णिसीहियं फासुयं गमणाए से पुण णिसीहिय जाणिज्जा, सअंडं सपाणं जाव मकडासंताणयं तहप्पगारं णिसीहियं अणेसाणज्ज लाभे संते णो चेतिस्सामि ॥ ९१८ ॥ से भिक्खू वा (२) अभिकंखेजा णिसीहिय गमणाए से जं पुण णिसीहियं जाणिज्जा अप्पंडं अप्पपाणं जाव मक्कडासंताणय तहप्पगारं 'णिसीहियं फासुयं एसणिजं लाभे संते चेतिस्सामि एवं सेजागमण र णिसीहियं फाहय जाणिज्जा अप्पया (२) अभिकलेज अणेस
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy