SearchBrowseAboutContactDonate
Page Preview
Page 1293
Loading...
Download File
Download File
Page Text
________________ णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स सुत्तागमे तत्थ णं विवागसुयं तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था वण्णओ, (० चं० ण० उ०. दि० एत्य गं) पुण्णभद्दे (णा०) उज्जाणे (हो० व०)॥१॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अनसुहम्मे-नामं अणगारे जाइसंप-न्ने वण्यओ चर(द)हसपुव्वी चउनाणोवगए पंचहि अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणपुचि जाव जेणेव पुण्णभद्दे उजाणे अहापडिरूवं जाव विहरइ, परिसा निग्गया धम्म सोचा निसम्म जामेव दि(सं)सिं पाउन्भूया तामेव दि-सिं पडिगया, तेणं कालेणं तेणं समएणं अज्जसुहम्म(स्स)अंतेवासी अज्जजंवू-नामं अणगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोट्ठो[वगए] विहरइ, तए णं अजजंबू-ना(मे)मं अणगारे जायसवे जाव जेणेव अजसुहम्मे अणगारे तेणेव उवागए तिक्खुत्तो आयाहि(ण)णपयाहिणं करेइ २ त्ता वंदइ नमसइ वं० २ त्ता जाव पजुवासह, [२] एवं वयासी-जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयमढे प-न्नत्ते, एकारसमस्स णं भंते ! अंगस्स विवागसुयस्स समणेणं जाव संपत्तेणं के अढे प-न्नत्ते , तए णं अजसुहम्मे अणगारे जं(बू)_ अणगारं एवं क्यासी-एवं खलु जंवू ! समणेणं जाव संपत्तेणं एकारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा प-नत्ता, तं०-दुहविवागा य सुहविवागा य, जइ णं भंते । समणेणं जाव संपत्तेणं एकारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नत्ता, तं०-दुहविवागा य सुहविवागा य, पढमस्स णं भंते ! सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणं (के) कइ अ)ज्झयणा प-न्न(ते)त्ता?, तए णं अजसुहम्मे अणगारे जं., अणगारं एवं वयासी-एवं खलु जंबू ! समणेणं० आइगरेणं तित्थगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा प-न्नत्ता, तं०-'मियापुत्ते य उज्झियए अभग्ग सगडे व(व)हस्सई नंदी । उंवर सोरियदत्ते य देवदत्ता य अंजू य ॥ १॥' जइ णं भंते ! समणेणं० आइगरेणं तित्थ(य)गरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा प-नत्ता, ' जइ गंभोस दो सयमजबू । समणेण विवागनुयस्स दोस्स दुहविवागाण अणगारे जच संपत्तण दुहवि
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy