SearchBrowseAboutContactDonate
Page Preview
Page 1288
Loading...
Download File
Download File
Page Text
________________ १२३६ सुत्तागमे [पण्हावागरणं निबिसेसे अभितरवाहिरंमि सया तवोवहाणमि य सुजुते खते दंते य हिय(धिति). निरते ईरियासमिते भासासमिते एसणासमिते आयाणभंडमत्तनिक्खेवणासमिते उच्चारपासवणखेलसिंघाणजल्ल[प]पारिट्ठावणियासमिते मणगुत्ते वयगुत्ते कायगुत्ते गुत्तिदिए गुत्तवंभयारी चाई लज्जू धन्ने तवस्सी खंतिखमे जितिंदिए सोधिए अणियाणे अवहिल्लेस्से अममे अक्रिचणे छिन्न(सोए)--गंथे निस्वलेवे सुविमलवरकसभायणं व मुक्कतोए संखेविव निरंजणे विगयरागदोसमोहे कुम्मो इव इंदिएसु गुत्ते जच्चकंचणगं व जायसवे पोक्खरपत्तं व निरुवलेवे चंदो इव सोम(भाव)याए सूरो-व्व दित्ततेए अचले जह मंदरे गिरिवरे अक्खोभे सागरो व्व थिमिए पुढवी-व सव्वफाससहे तवसा चिय भासरासिछन्निव्व जाततेए जलिययासणो विव तेयसा जलंते गोसीसचंदणं-पिव सीयले सुगंधे य हर(ए)यो विव समिय(ता)भावे उग्घोसियमुनिम्मलं व आयंसमंडलतलं व पागडभावेण सुद्धभावे सोंडीरे कुंजरोव्व वसभेव्व जायथामे सीहे वा जहा सिगाहिवे होति दुप्पधरिसे सारयसलिलं व सुद्धहिय(ये)ए भारंडे चेव अप्पमत्ते खग्गिविसाणं व एगजाते खाणुं चेव उड्ढकाए सुन्नागारेव्व अप्पडिकम्मे मुन्नागारावणस्संतो निवायसरणप्पदीपज्ज्ञाणमिव निप्पकपे जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगे विव सचओ विप्पमुक्के कयपरनिलए जहा चेव उरए अप्पडिवद्ध अनिलोव्व जीवोव्च अप्पडिहयगती गामे गामे ए[ग]करायं नगरे नगरे य पंचरायं दूइज्जते य जितिंदिए जितपरीसहे निभओ वि(सुद्धो)ऊ सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासविप्पमुक्के निस्संधि निव्वर्ण चरित्तं धीरे काएण फासयंते सततं अज्झप्प(ज)झाणजुत्ते निहुए एगे चरेन धम्मं । इमं च परिग्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभई मुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ चरिमस्स वयस्स हॉति परिग्गहवेरमणरक्खणठ्ठयाए-पढमं सोइंदिएण सोचा सहाई मणुन्नभद्दगाई, किं ते ?, वरमुरयमुइंगपणवदर्दुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुघोसनंदिसूसरपरिवादिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्योसगीयवाइयाइं नडनट्टकजल्लमलमुहिकवेलंवककहकपवकलासगआइक्खकलंखमंखतूणइन्दतुववीणियतालायरपकरणाणि य वहूणि महुरसरगीतसुस्सरातिं कंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरुजालियर्छ हिड्डियनेउरचलणमालियकणगनियलजालभूसणसहाणि लीलचंकम्ममाण णूदीरियाई तरुणीजणहसियभणियग्लरिभितमंजुलाई गुणवयणाणि व वहृणि महुरजणभासियाई अन्नेसु य एवमादिएनु
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy