SearchBrowseAboutContactDonate
Page Preview
Page 1279
Loading...
Download File
Download File
Page Text
________________ सं० २] सुत्तागमे १२२७ तीरिय किटियं आराहियं आणाते अणुपालियं भवति, ए(य)वं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्ध सिद्धं सिद्धवरसासणमिणं आघवितं सुदेसितं पसत्य 'पढम संवरदार समत्तं तिबेमि [इति पढमं संवरदारं] ॥ २३ ॥ जंबू ! वितियं च सच्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिलु सुपतिट्ठियं सुपइट्ठियजसं सुसंजमियवयणवुइयं सुरवरनरवसभपवरवलवगसुविहियजणवहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेस[ग] के च लोगुत्तमं वयमिणं विजाहरगगणगमणविजाणसाहकं सग्गमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सव्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पञ्चक्खं दयिवयंव जं तं - अच्छेरकारकं अवत्यंतरेसु चहुएतु माणुसाणं सच्चेण महासमुहमज्झेवि चिट्ठति न निमज्जति मूढाणिया-वि पोया सच्चेण य उदगसंभमंमिवि न बुज्झइ न य मरंति थाहं ते लभंति सच्चेण य अगणिसंभमंमिवि न डझति उज्जुगा मणूसा सच्चेण य तत्ततेल्लतउलोहसीसकाई छिवंति धरेंति न य उज्झंति मणूसा पव्वयकडकाहिं मुच्चंते न य मरति सच्चेण य परिग्ग(ही)हिया असिपंजरगया समराओ-वि णिइंति अणहा य सन्चवादी वहवंधभियोगवेरघोरेहिं पमुच्चति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सञ्चवयणे रताणं । तं सचं भगवं तित्थकरसुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरि(सि)सीण य समय(पइ)प्पदि(नचि)नं देविंदनरिदभासियत्यं वेमाणियसाहियं महत्थं मंतोसहिविज्जासाहणत्यं चारणगणसमणसिद्धविज्ज मणुयगणाणं वंदणिज अमरगणाणं अच्चणिजं असुरगणाणं च पूयणिज्ज अणेगपासंडिपरिग्गहितं जं तं लोकमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहयलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगा जवा य विज्जा य जंभका य अत्थाणि य सत्थाणि य सिक्खाओ य आगमा य स(चा)व्वाणिवि ताई सच्चे पइढ़ियाई, सञ्चंपि-य संजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावजसंपउत्तं भेयविकहंकारकं अणत्यवायकलहकारकं अणजं अववायविवायसंपउत्तं वेलवं ओजधेजबहुलं निल्लज लोयगरहणिजं दुढिं दुस्सुयं अमुणियं अप्पणो थवणा परेसु निंदा न तंसि मेहावी ण तंसि धन्नो न तसि पियधम्मो न तं कुलीगो न तंति दाण[व]पती न तसि सूरो न तसि पडिरूबो न तसि लट्ठो न पंडिओ न वहुस्तुओ नवि य तं तवस्सी ण यावि परलोगणिच्छियमतीऽसि सव्वकालं जातिकुलस्ववाहिरोगेण बावि जं होइ बजणिज्जं दु(हओ)हिलं उवयारमतिकतं एवंविहं सच्चपि न वत्तव्वं,
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy