SearchBrowseAboutContactDonate
Page Preview
Page 1277
Loading...
Download File
Download File
Page Text
________________ सं०] - सुत्तागमे १२२५. वि]वीहिं पंतजी-वीहिं लूहजी-वीहिं तुच्छजी-चीहिं उवसंतजी-वीहिं पसंतजी-वीहि विवित्तजी-वीहिं अखीरमहुसप्पिएहिं अमज्जमंसासिएहि ठाणाइएहिं पडिमिंठा]मट्ठाईहिं ठाणुक्कडिएहिं वीरासणिएहिं गेसज्जिएहिं डंडाइएहिं लगंडसाईहिं एगपासगेहिं आयाव-- एहि अप्पावएहिं अणिह[व]भएहिं अाइडयएहिं धुतकेसमंसुलोमनखेहिं सव्वगायपडिकम्मविप्पमुक्केहि समणुचिना सुयधरविदितत्थकायबुद्धीहिं धीरमतिबुद्धिणो य जे ते आसीविसउग्गतेयकप्पा निच्छयववसाय(विणीय)पजत्तकयमतीया णिचं सज्झायज्झाणअणुबद्धधम्मज्झाणा पंचमहव्वयचरित्तजुत्ता समिता समितिसु समितपावा छव्विहजगवच्छला निश्चमप्पमत्ता एएहिं अन्नेहि य जा सा अणुपालिया भगवती इमं च पुढविदगअगणिमारुयतरुगणतसथावरसव्वभूयसं(य)जमदयठ्याते सुद्धं उञ्छं गवेसियव्वं अकतमकारिमणाहूयमणुद्दिढं अकीयकडं नवहि य कोडिहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्नं उग्गमउप्पायणेसणासुद्धं ववगयचुयचावियचत्तदेहं चः फासुयं च न नि(सि)सज्जकहापओयणक्खासुओ[व]णीयंति न तिगिच्छामंतमूलभेसज्जकजहेडं न लक्खणुप्पायसुमिणजोइसनिमित्तकहकप्पउत्तं नवि डंभणाए नवि रक्सणाते नवि सासणाते नवि दंभणरर्खणसासणाते भिक्खं गवेसियध्वं नवि वंदणाते नवि माणणाते नवि पूयणाते नवि वंदणमाणणपूयणाते भिक्खं गवेसियव्वं नवि हीलणाते नवि निंदणाते नवि गरहणाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्वं नवि भेसणाते नवि तज्जणाते नवि तालणाते नवि भेसणतज्जणतालणाते भिक्खं गवेसियव्वं नवि गारवेणं नवि कुहणयाते नवि वणीमयाते नवि गारवकुहवणीमयाए भिक्खं गवेसियव्वं नवि मित्तयाए नवि पत्यणाए नवि सेव. णाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं अन्नाए अगढिए अदुढे अदीणे अविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपउत्ते भिक्खू भिक्खेसणाते निरते, इमं च णं सव्वजीवरक्खणदयद्याते पावयणं भगवया सुकहियं अत्तहियं पेच्चाभावियं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणु- - त्तरं सव्वदुक्खपावाण विउसमणं ॥ २२ ॥ तस्स इमा पंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरमणपरिरक्खणट्ठयाए-पढम ठाणगमणगुणजोगजुंजणजुगंतरनिवातियाए दिट्ठीए ईरियव्वं कीडपयंगतसथावरदयावरेण निचं पुप्फफलतयप[बा]वालकंदमूलंदगमट्टियवीजहरियपरिवज्जिएण सं[स]मं, एवं खलु सव्वपाणा न हीलियम्वा न निंदियव्वा न गरहियव्वा न हिंसियव्वा न छिदियव्वा न भिदियव्या न वहेयव्वा न भयं दुक्खं च किचि लव्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा असवलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy