SearchBrowseAboutContactDonate
Page Preview
Page 1270
Loading...
Download File
Download File
Page Text
________________ १२८ सुत्तागमे [पण्हावागरण गगिरितिहरसंसिताहिं उवाउप्पातचवलजयिणसिग्यवेगाहिं हंसवधूयाहिं चेत्र कलिया नाणामगिरणगमहरिहतवणिजुजलविचित्तउंडाहिं सललियाहिं नरबतिसिरिसमुदयप्यगासगरीहिं वरपणुग्णयाहिं समिद्धरायकुलसेवियाहिं नालागुन्सवर कुंदुरबतुवधूवार सवासविसदगंधुझ्याभिरामाहिं चिहिनाहिं उभयोगसंपि चामराहिं उक्विप्नमागाहिं मुहसीतलवातवीतियंगा अजिता अजितरहा हलनुसलनगरमागी संखचक्रगवसतिगंदगधरा पवरजलसुकतविमलकोथूभतिरीडवारी कुंडलउजोवियाणणा पुंडरीयगयणा एगावलीकंठरतियवच्छा तिरिवच्छमुलंछगा वरजसा सब्बोचसुरभिकुसुमसुरइयपलंबसोहंतवियसंतचिनवगमालरतियवच्छा असयविमतलक्षणपसत्यमुंदरविराइयंगमंगा मत्तगयवरिंदललियविक्रमविलसियगती ऋडिमुनानीलपीतकोसिज्जवाससा पवरदिनतया सारयनवणियमहुरगंमारनियोसा नरसीहा सीहविकमगई अत्यमि(य)या पवररायसीहा नोमा बा[वारवइपुन्नत्रंदा पुन्वक्रयतदप्यभावा निविठ्ठवंचियमुहा अणेगवाससयमा(नु)युवंतो भजाहि व जगवयम्पहाणाहि लालियंता अनुलसफरिसरसहवगंवे अणुभवेत्ता ते-वि उवगमंति मरणधन्न अनितना कामाणं । भुजो मंडलियनरवरेंदा सबला ससंतेरा सपरिसा सपुरोहिया[s]मचदंडनायकसेणावतिमंतनीतिकुमला नाणाननिरयणविषुलवणवन्नसंचयनिहीतमिद्धकोसा रजनिरिं विपुलमणुभविना विक्रोसंतालेण मत्ता तेवि उवणनंतिमरणधन्म अवितत्ता कामाणं । भुनो उत्तरकुल्देवकुखणविवरपा[बादचारिणो नरगणा भोगुत्तमा मोगलक्वगधरा भोगसत्सिरीया पसत्यसोमपडिपुगबद(र)रिनणिजा सुजातसव्वंगसुंदरंगा रत्तुप्पलपत्तकंतकरचरणकोमलतला सुपहियकुम्मचारचलणा अणुपुत्रनु (जायपीवर) हांगुलीया उन्नयतणुनंबनिद्धनखा संठि(त)यसिलिगूगों का एगीकुलविंदवनवाणुपुलिया नमुरगनि(मु)सरगगूढजाणू वरवारणमनतुलविकमविला. सितगती वरतरगमुजायगुज्झदेसा आइन्नहयन्त्र निललेवा पमुइयवरतुरगसीहअतिरेगवष्ट्रियकडगिंगावनदाहिणावनतरंगभंगुररविकिरणबोहियविकोसायंतपन्हगंभीरबिगडनाभी वाहतलोणंदमुसलदप्पणनिगरियवरकणगच्छन्सरिसवरवइवलियममा नागसममहिगान्तनुक्रनिगगिद्धआदेबलडहरमालमञ्चरोमराई इसविहगभुजानपीनरन्छी जसोदरा पम्हविगटनामा संनतपासा नंगययासा मुंदरपासा सुजात-- पाना मिन्मादयपीगलयपाना अडवनगगन्यगनिम्नलनुजायनिलयदेहवारी अग्निानलपरत्वममनलस्वटयविच्छिन्नपिहलवच्छा जुयनंनिभपीणरड्यपीवर पडठियालिलिसिटलमुनिचितवणविरोदनधी पुरखरखरालिहवष्टियभुया मुगगापिएलमोलाचाणकालिच्छूट दीवाद रत्ततलोवतियनउवमंसलमुजायल
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy