SearchBrowseAboutContactDonate
Page Preview
Page 1263
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे १२११ मुकट्टहासपुवंतवोलबहुले फुर(फल)फलगावरणगहियगयवरपत्थितद(प्पि)रियभडखलपरोप्परपलग्गजुद्धगवितविउसितवरासिरोसतुरियअभिमुहपहरितछिन्नकरिकरविभंगितकरे अवइ[हद्धनिसुद्धभिन्नफालियपगलियरुहिरकतभूमिकद्दमचिलिचिलपहे कुच्छि(वि)दालियगलित[रुलिंत]निमेलंतंतफुरुफुरंतविगलमम्माहयविकयगाढदिनपहारमुच्छितरुलंतवेंभलविलावकलुणे हयजोहभमंततुरगउद्दाममत्तकुंजरपरिसंकितजणनिब्लुक्कच्छिन्नधयभग्गरहवरनट्ठसिरकरिकलेवराकिन्नपतितपहरणविकिन्नाभरणभूमिभागे नचंतकवंधपउरभयंकरवायसपरिलेतगिद्धमंडलभमंतच्छायंधकारगंभीरे वसुवसुहविकंपितव्व पञ्चक्खपिउवणं परमरुद्दवीहणगं दुप्पवेसतरगं अभिवयंति संगामसंकडं परधणं महंता अवरे पाइक्कचोरसंघा सेणावतिचोरवंदपागड्डिका य अडवीदेसदुग्गवासी कालहरितरत्तपीतसक्किलअणेगसयचिंधपट्टबद्धा परविसए अभिहणंति लुद्धा धणस्स कजे रयणागरसागरं उम्मीसहस्समालाउलाकुलवितोयपोतकलकलेंतकलियं पा(ता)याल(कलस)सहस्सवायवसवेगसलिलउद्धम्ममाणदगरयरयंधकारं वर फेणपउरधवलपुलंपुलसमुट्टियट्टहासं मारुयविच्छुभमाणपाणियजलमालुप्पीलहुलियं अविया समंतओ खुभियलुलियखोखुब्भमाणपक्खलियचलियविपुलजलचक्वालमहानईवेगतुरियआपूरमाणगंभीरविपुलआवत्तचवलभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपधावियखरफरुसपयंडवाउलियसलिलफुटुंतवीतिकल्लोलसंकुलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहयसमुद्धायमाणकपूरघोरपउरं कायरजणहिययकपणं घोरमारसंतं महन्भयं भयंकरं पतिभयं उत्तासणगं अणोरपारं आगासं चेक निरवलंवं उप्पाइयपवणधणितनोल्लियउवस्वरितरंगदरियअतिवेगवेगचक्खुपहमुच्छरंतकच्छइगंभीरविपुलगजियगुंजियनिग्घायगस्यनिवतितसुदीहनीहारिदूरसु[चं]व्वंतगंभीरधु(गु)गधुगंतसई पडिपहरुभंतजक्खरक्खसकुहंडपिसायरुसियतज्जायउवसग्गसहस्ससंकुलं वहूप्पाइयभूयं विरचितवलिहोमधूवउवचारदिन्नरुधिरचणाकरणपयतजोगपययचरियं परियन्तजुगंतकालकप्पोवमं दुरंतमहानईनईव[इ] ईमहाभीमदरिसणिज्जा दुरणुच्चरं विसमप्पवेसं दुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगे(हि)हिं दच्छ(हत्य)तरके-हिं वाहणेहिं अइवइत्ता समुहमज्झे हर्णति गंतूण जणस्स पोते परदव्वहरा नरा निरणुकंपा नि(रा)रवयक्खा गामागरनगरखेडकव्वडमडंचदोणमुहपट्टणासमणिगमजणवते य धणसमिद्धे हणंति थिरहिययछिन्नलज्जा वंदिग्गहगोग्गहे य गेण्हंति दारुणमती णिकिवा 'णियं हणंति छिंदति गेहसंधि निक्खित्ताणि य हरंति धणधचदव्वजायाणि जणवयकुलाणं णिग्षिणमती परस्स दव्वाहि जे अविरया, तहेव केई अदिन्नादाणं गवेसमाणा कालाकालेसु संचरंता चियकापन्ज
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy