________________
सुत्तागमे
[आयारे
७४ करेजा, णो परं उवसंकमित्ता एवं वएज्जा “आउसंतो समणा अभिकंखसि वलं धारेत्तए परिहरित्तए वा” थिरं वा णं संतं णो पलिच्छिदिय २ परिवेज्जा, तहप्पगारं ससंधितं वत्थं तस्स चेव णिसिरेजा, णो अत्ताणं साइजेजा ॥ ८३४ ॥ से एगइओ तहप्पगारं णिग्घोसं सोचा णिसम्म जे भयंतारो तहप्पगाराणि वत्याणि ससंधियाणि मुहुत्तगं २ जाइत्ता जाव एगाहेण वा जाव पंचाहेण वा विप्पवसिय विप्पवसिय उवागच्छंति, तहप्पगाराणि वत्थाणि णो अप्पणा गिण्हंति. नो अण्णमण्णस्स दलयंति अणुवयंति, तं चेव जाव णो साइजंति वहुवयणेण भाणियव्वं ॥ ८३५ ॥ से हंता "अहमवि मुहुत्तं पाडिहारियं वत्यं जाइत्ता जाव एगाहेण वा जाव पंचाहेण वा विप्पवसिय २ उवागच्छिस्सामि, अवियाइं एयं ममेव सिया" माइट्टाणं संफासे णो एवं करिजा ॥ ८३६ ॥ पुण णो वण्णमंताई वत्याइं विवण्णाई करेजा, णो विवण्णाई वण्णमंताई करेजा, “अन्नं वा वत्यं लमिस्सामि त्ति" कट्टु नो अण्णमण्णस्स दिज्जा, णो पामिच्चं कुज्जा, णो वत्थेण वत्थपरिणाम कुजा, णो परं उवसंकमित्तु एवं वएज्जा, “आउसंतो समणा अभिकंखसि मे वत्थं धारित्तए वा परिहरित्तए वा” थिरं वा णं संतं णो पलिच्छिदिय २ परिट्ठविज्जा, जहा मेयं वत्थं पावगं परो मन्नइ, परं च णं अदत्तहारि पडिपहे पेहाए तस्स वत्थस्स गिदाणाए णो तेसिं भीओ उम्मग्गेणं गच्छेजा । जाव अप्पुस्सुए तओ संजयामेव गामाणुगामं
इजिज्जा ॥ ८३७ ॥ से भिक्खू वा (२) गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया से जं पुण विहं जाणिज्जा, इमंसि खलु विहंसि वहवे आमोसगा वत्थपडियाए संपिडिया गच्छेज्जा णो तेसिं भीओ उम्मग्गेणं गच्छेज्जा, जाव गामाणुगामं दूइजेजा ॥ ८३८ ॥ पुण गामाणुगामं दूइज्जमाणे अंतरा से आमोसगा पडियागच्छेजा, ते णं आमोसगा एवं वएज्जा “आउसंतो समणा आहरेयं वत्यं देहि निक्खिवाहि" जहा इरियाए णाणत्तं वत्थपडियाए ॥ ८३९ ॥ एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥ ८४० ॥ वत्थेसणाज्झयणे बीओद्देसो ॥ पंचम वत्थेसणाज्झयणं समत्तं ॥
से भिक्खू वा (२) अभिकंखिज्जा पायं एसित्तए, से जं पुण पायं जाणिज्जा तंजहा अलाउयपायं वा दारुपायं मट्टियापायं वा तहप्पगारं पायं जे णिग्गंथे तरुण जाव थिरसंघयणे से एगं पायं धारेजा णो बीयं ॥ ८४१॥ पुण परं अद्धजोयणमेराए पायपडियाए णो अभिसंधारेजा गमणाए ॥ ८४२॥ से जं पुण पायं जाणिज्जा अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाई ४ जहा पिंडेसणाए चत्तार