SearchBrowseAboutContactDonate
Page Preview
Page 1240
Loading...
Download File
Download File
Page Text
________________ V १९८८ सुत्तागमे अंतगडदसामओ आराहेइ २ त्ता बहहिं चउत्थ जाव मासद्धमासविविहतवोकम्मेहि अप्पाणं भावेमाणी विहरइ, तए णं सा सुकण्हा अजा तेणं उ-रालेणं जाव सिद्धा ॥ निक्खे-वओ॥ पंचम(अ)ज्झय(णा)णं ॥ २१ ॥ एवं महाकण्हा-वि नवरं खुड्डागं सव्वओभई पडिमं उपसंपज्जित्ताणं विहरइ, (तं०-) चउत्थं करेइ. २ सव्वकामगुणियं पारेइ २ छठें करेइ २ सव्व० २ अट्ठमं० २ सव्व० २ दसमं० २ सव्व० २ दुवालसमं० २ सव्व० २ अट्ठमं० २ सव्व० २ दसमं० २ सव्व० २ दुवालसमं० २ सव्व० २ चउत्थं० २ सव्व० २ छटुं० २ सव्व० २ दुवाल-सं०२ सव्व० २ चउत्थं० २ सव्व० २ छटुं० २ सव्व० २ अट्ठमं० २ सव्व० २ दसमं० २ सव्व० २ छटुं० २ सव्व० २ अट्ठमं० २ सव्व० २ दसमं० २ सव्व० २ दुवाल-सं० २ सव्व० २ चउत्थं० २ सव्व० २ दसमं० २ सव्व० २ दुवालसमं० २ सव्व० २ चउत्थं० २ सव्व० २ छटुं० २ सव्व० २ अट्ठमं० २ सव्व० एवं खलु एवं खुड्डागसव्वओभइस्स तवोकम्मस्स पढमं परिवाडि तिहिं मासेहिं दसहि दिवसेहिं अहासुत्तं जाव आरा(हे)हित्ता दोच्चाए परिवाडीए चउत्यं करेइ २ विगइवजं पारेइ २ जहा रयणावलीए तहा एत्थ-वि चत्तारि परिवाडीओ पारणा तहेव, चउण्डं कालो संवच्छरो मासो दस य दिवसा सेसं तहेव जाव सिद्धा॥ निक्खे-वओ॥ [छ8] अज्झयणं ॥ २२ ॥ एवं वीरकण्हा-वि नवरं महालयं सव्वओभई तवोकम्मं उवसंपज्जित्ता-णं विहरइ, तं०-चउत्थं करेइ २ सव्व० २ छटुं० २ सव्व० २ अट्ठमं० २ सव्व० २ दसमं० २ सव्व० २ दुवालसमं० २ सव्व० २ चोद्द(चउद)सं० २ सव्व० २ सोल(सं)समं० २ सव्व० २ (प० लया) दसमं० २ सव्व० २ दुवालसमं० २ सव्व० २ चोद्द-सं० २ सव्व० २ सोल-समं० २ सव्व० २ चउत्थं० २ सव्व० २ छटुं० २ सव्व० २ अट्ठमं० २ सव्व० २ (वि० ल०) सोल-समं० २ सव्व० २ चउत्थं० २ सव्व० २ छटुं० २ सव्व० २ अट्ठमं० २ सव्व० २ दसमं० २ सव्व० २ दुवाल २ सव्व० २ चोद-सं० २ सव्व० २ (ति० ल०) अट्ठमं० २ सव्व० २ दसमं० २ सव्व० २ दुवाल-सं० २ सव्व० २ चोद्दसमं० २ सव्व० २ सोलसमं० २ सव्व० २ चउत्यं० २ सव्व० २ छटुं० २ सव्व० २ (च० ल०) चोह-सं० २ सव्व० २ सोलसमं० २ सव्व० २ चउत्यं० २ सव्व० २ छटुं० २ सव्व० २ अट्ठमं० २ सव्व० २ दसमं० २ सव्व० २ दुवाल० २ सव्व० २ (पं० ल०) छटुं० २ सव्व० २ अट्टमं० २ सव्व० २ दसमं० २ सव्व० २ दुवाल० २ सव्वळ २ चोद-सं० २ सव्व० २ सोलसमं० २ सव्व० २ चउत्थं० २ सव्व० २ (छ० ल०)
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy