SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे । [अंतगडदसाओ रस्स तं उज्जलं जाव अहियासेमाणस्म सुमेणं परिणामेणं पसत्थज्झवसाणेणं त(या)दावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुवकरणं अणु]पविठ्ठस्स अणंते अणुत्तरे जाव केवलवरणाणदंसणे समुप्पण्णे, तओ पच्छा सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहिएहिं देवेहिं सम्मं आराहियंतिकट्ठ दिव्वे सुरभिगंधोदए बुढे दसवण्णे कुसुमे निवाडिए चेलुक्खेवे कए दिव्वे य गीयगंधव्वणिणाए कए यावि होत्था। तए णं से कण्हे वासुदेवे कलं पाउप्पभायाए जाव जलंते पहाए सव्वालंकारविभूसिए हत्यिखंधवरगए सको(ोरेंटमल्लदामेणं छत्तेणं धरेजमाणेणं सेयवरचामराहिं उद्ध(प्प)व्बमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते वा-रवई नयरिं महंमज्नेणं जेणेव अरहा अरिटणेमी तेणेव पहारेत्थ गमणाए, तए णं से कण्हे वासुदेवे वारवईए नयरीए मळमज्जेणं निग्गच्छमाणे ए(ग)कं पुरिसं पासइ जुण्णं जराजजरियदेहं जाव (किलंतं) महइमहालयाओ इट्टगरासीओ एगमेगं इगं गहाय वहियारत्यापहाओ अंतोगिह अणुप्पविसमाणं पासइ, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणछाए हत्यिखंधवरगए चेव एग इट्टगं गेण्हइ २ त्ता वहिया रत्थापहाओ अंतोगिह अणुप्पवेसेइ, तए णं कण्हेणं वासुदेवेणं एगाए इट्टगाए गहियाए समाणीए अणेगेहिं पुरिससएहिं से महालए इदृगस्स रासी वहिया रत्थापहाओ अंतोघरंसि अणुप्पवेसिए, तए णं से कण्हे वासुदेवे वारवईए न-गरीए मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव अरहा अरिट्ठणेमी तेणेव उवागए २ त्ता जाव वंदइ नमसइ वं० २ त्ता गयसुकुमालं अणगारं अपासमाणे अरहं अरिगेमि वंदइनमंसह वं० २ त्ता एवं वयासी-कहि णं भंते ! से म-मं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे (2) जा(जग)णं अहं वंदामि नमसामि [?], तए णं अरहा अरिडणेमी कण्हं वासुदेवं एव वयासी-साहिए णं कण्हा ! गयसुकुमालेणं अणगारेणं अप्पणो अढे, तए णं से कण्हे वासुदेवे अरहं अरिहणेमि एवं वयासी-क्रहण (भंते !) गयनुकुमालेणं अणगारेणं साहिए अप्पणो अढे?, तए णं अरहा अरिष्टगेमी कण्हं वासुदेवं एवं वयासी-एवं खलु कण्हा ! गयसुकुमाले णं (अणगारे णं) ममं कर पुव्वावरण्हकालसमयंसि वंदइ नमसइ वं० २ त्ता एवं वयासी-इच्छामि गं जाव उवसंपजित्ताणं विहरइ, तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासइ २ त्ता आनुरुते ५ जाव सिद्धे, तं एवं खलु कण्हा ! गयसुकुमालेणं अणगारेणं साहिए अप्पणो अट्टे, तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमि एवं वयासी(स) से के णं भंते ! से पुरिसे अ-पत्यियपत्थिए जाव परिवजिए (3) जे-णं मसं सहोद(२)रे कणीय(सं)से भाय(रं)रे गयसुकुमा(ल)ले अणगा(रं)रे अकाले चेक व्यासी-साहिल वदामि नमसामिला ( अहे, तए
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy