SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ व० ३ ० १ ] सुत्तागमे ११६३ खलु जंबू | समणेणं जाव संपत्तेणं अट्टमस्स अंगस्स अंतगडदसाणं पढम् [स्स]व[स्स]पढम् [स्स]अज्झयणस्स अयमट्ठे पण्णत्ते, एवं जहा गोयमो तहा सेसा वही पिया धारिणी माया समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणई वि ( हुए) हू एए एगगमा, पढमो वग्गो दस अज्झयणा पण्णत्ता ॥ २ ॥ [दोच्चो वग्गो] जइ दोच्चस्स वग्गस्स [०] उक्खेवओ, तेणं कालेणं तेणं समएणं वा रवईए नयरीए वही पिया धारिणी माया - अक्खोभसागरे खलु समुद्दहिमवत - अ ( ये ) चलनामे य । धरणे य पूरणे-वि य अभिचंदे चेव अट्टमए ॥ १ ॥ जहा पढ (मो ) मे वर (गो) गे तहासचे अट्ट अज्झयणा, गुणरय (ण) णं तवोकम्मं, सोलस-वासाईं परियाओ, सेत्तुचे मासियाए संलेहणाए (जाव) सि (द्धे) द्धी (०) ॥ ३ ॥ [तच्चो वग्गो] जइ तच्चस्स [0] उक्खेवओ एवं खलु जंबू ! (स० जाव सं० अ० अं०) तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पण्णत्ता, तं० - अणीयसे (ण) अणंतसेणे [अजियसे-णे] अणिहय (वि)रि (उ) ऊ देव(जसे ) सेणे सत्तुसेणे सारणे गए सुमुहे दुम्मुहे कूवए दारुए अणादिट्ठी । जइ णं भंते ! समणेणं जाव संपत्तणं (०) तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा प० (तं० अ० जाव अ०) तच्चस्स णं भंते ! वग्गस्स पढम-अज्झयणस्स अंतगडदसाणं (०) के अट्ठे प० ? एवं खलु जंबू । तेणं कालेणं तेणं समएणं भद्दिलपुरे नामं न (य) गरे होत्था (रि०) वण्णओ, तस्स णं भद्दिलपुरस्स ( न० ) उत्तरपुर (त्थि ) च्छिमे दिसीभाए सिरिवणे नाम उज्जाणे होत्था वण्णओ, जियसत्तू राया, तत्थ णं भद्दिलपुरे न-यरे नागे नामं गाहावई होत्था अड्डे जाव अपरिभूए, तस्स णं नागस्स गाहावइस्स सुलसा नाम भारिया होत्या सू (सुकु)माला जाव सुरूवा, तस्स णं नागस्स गाहावइस्स पुत्ते सुलसाए भारियाए अत्तए अणीय (ज) से - नामं कुमारे होत्था सू-माले जाव सुरूवे पंचधाइपरिक्खित्ते तं ० -खीरधाई[0] जहा दढपइण्णे जाव गिरि० सुहंसुहेणं परिवढइ, तए णं तं अ (णि) णीयसं कुमारं सा (इ) तिरेगअट्ठवासजायं अम्मापियरो कलायरिय[0] जाव[ ० ] भोगसमत्थे जाए यावि हत्था, तए णं तं अ णीयसं कुमारं उम्मुक्कबालभावं जा (णे ) णित्ता अम्मापियरो सरि[ सियाणं ] जाव वत्तीसाए इब्भवरकण्णगाणं एगदिवसे पाणि गेण्हावेति, तएण से नागे गाहावई अणीयसस्स कुमारस्स इमं एयारूवं पीइदाणं दलयइ तं० - बत्तीसं हिरण्णकोडीओ [0] जहा म (ह) हावलस्स जाव उप्पि पासायवरगए फुट्ट० विहरइ, तेणं काळेणं तेणं समएणं अरहा अरि [णेमी] जाव समोसढे सिरि
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy