SearchBrowseAboutContactDonate
Page Preview
Page 1191
Loading...
Download File
Download File
Page Text
________________ म०२] . सुत्तागमे कुच्चि अलम्बकुच्छि पलम्बलम्बोदराधरकर अभुग्गयमउलमल्लियाविमलधवलदन्तं कन्त्रणकोसीपविठ्ठदन्तं आणामियचावललियसंविल्लियग्गसोण्डं कु(म्मिव)म्मपडिपुण्णचलणं वीसइनक्खं अल्लीणपमाणजुत्तपुच्छं मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिव्यं हत्यिस्वं विउव्वइ, विउव्वित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी-'हं भो कामदेवा! समणोवासया! तहेव भणइ जाव न भजेसि, तो ते अज -अहं सोण्डाए गिण्हामि, गिहित्ता पोसहसालाओ नीणेमि, नीणित्ता उढे वेहासं उव्विहामि, उविहिता तिक्तेहिं दन्तमुसलेहिं पडिच्छामि, पडिच्छित्ता अहे धरणितलंसि तिक्युत्तो पाएनु लोलेमि, जहा णं तुम अदुहवसट्टे अकाले चेव जीवियाओ ववरोविनसि' । तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ। तए णं से देवे हत्थिलवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता दोच्चं-पि तच्चं-पि कामदेवं समणोवासयं एवं क्यासी-हं भो कामदेवा! तहेव जाव सो-s-वि विहरइ । तए णं से देवे हत्थिरुवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता आसु(र)रुत्ते ४ कामदेवं समणोवासयं सोण्डाए गिण(ह)हेइ, गिहित्ता उद्धं वेहासं उव्विहइ, उन्विहिता तिक्खेहि दन्तमुसलेहिं पडिच्छइ, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाए(पढे)नु लोलेइ । तए णं से कामदेवे समणोवासए तं उनलं जाव अहियासेइ ॥१९॥ तए णं से देवे हत्यिलवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चोसकइ, पच्चोसकित्ता पोसहसालाओ पडिणिक्खमइ, पडिनिक्खमित्ता दिव्वं हत्थित्वं विप्पजहइ, विप्पजहित्ता एग महं दिव्वं सप्परूवं विउव्वइ, (तं) उग्गविसं चण्डविसं घोरविसं (दिहिविसं) महाकायं म(सि)सीमूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचञ्चलजीहं धरणीयलवे(णी)णिभूयं उक्कडफुडकुडिलजडिलककस वियड(फु)फडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेन्तघोसं अणागलियतिव्वचण्डरोसं सप्पसवं वि(वे)उन्(वे)वइ, २ त्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया ! जाव न भ(ज)खेति तो ते अ(ज)जेव अहं सरसरस्स कायं दु(रू)रुहामि, २ त्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढेत्ता तिक्खाहिं विसपरिगयाहि दाढाहिं उरंसि चेव निकुट्टेमि, ज-हाणं तुम अदृदुहवसहे अकाले चेव जीवियाओ ववरोविज्जसि' । तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, सो-s-वि
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy