SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ २ सु० अ० ४- उ० १] सुत्तागमे अज्झत्थवयणं, उवणीयवयणं, अवणीयवयणं, उवणीयावणीयवयणं, अवणीयोवणीयवयणं, तीयवयणं, पडुप्पन्नवयणं, अणागयवयणं, पच्चक्खवयणं, परोक्खवय ॥ ७६९ ॥ से एगवयणं वदिस्सामीति एगवयणं वएज्जा, जाव परोक्खवयणं वइस्सामीति परोक्खवयणं वएजा, इत्थी वेस पुरिसो वेस, णपुंसगं वेस, एवं वा चेयं, अण्णं वा चेयं, अणुवीर गिठ्ठाभासी, समियाए संजए भासं भासिजा, इच्चेयाई आयतणाई उवातिक्रम्म ॥ ७७० ॥ अह भिक्खू जाणिज्जा चत्तारि भासजायाई, तंजा - सच्चमेगं पढमं भासजायं, वीयं मोसं, तइयं सच्चामोस, जं णेव सच्चं व मोसं नेव सच्चामोस “असच्चामोसं" णाम तं चत्यं भासजातं ॥ ७७१ ॥ से बेमि जे अतीता जे य पडुप्पन्ना जे य अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासाजायाई भासिंसु वा भासंति वा भासिस्संति वा, पण्णविसु वा, पण्णवेंति वा, पण्णविस्संति वा, सव्वाईं च णं एयाइं अचित्ताणि वण्णसंताणि गंधमंताणि रसमंताणि फासमंताणि चभवचइयाइँ विपरिणामधम्माई भवतीति समक्खायाई ॥ ७७२ ॥ से भिक्खू वा ( २ ) पुव्विं भासा अभासा भासमाणा भासा भासा, भासासमयविइकंता च णं भासिया भासा अभासा ॥७७३॥ से भिक्खू वा (२) जाय भासा सच्चा, जाय भासा मोसा, जाय भासा सच्चामोसा, जाय भासा असच्चामोसा, तहप्पगारं भासं सावजं सकिरियं कक्कसं कडुयं निठुरं फरुसं अण्यकरि छेयणभेयणकरिं परितावणकरिं उद्दवकरिं भूतोवघाइयं अभिकख भासं णो भासेजा ॥ ७७४ || से भिक्खू वा ( २ ) जाय भासा सच्चा सुहुमा जाय भासा असन्चामोसा तहप्पगारं भासं असावज्जं अकिरियं जाव अभूतोवघाइयं अभिकख भासं भासेज्जा, अदुवा य पुमं आमंतेमाणे आमंतिते वा अपडिसुणेमाणं णो एवं वएज्जा, होले ति वा गोले त्ति वा वसुले त्ति वा कुपक्खे त्ति वा घडदासे त्ति वा सात्ति वा तेणेत्ति वा चारिए त्ति वा माईत्ति वा मुसावाई त्ति वा एयाई तुमं ते जणगा वा, एतप्पगारं भासं सावज्जं सकिरियं जाव अभिकंख नो भासेज्जा ॥ ७७५ ॥ से भिक्खू वा (२) पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे एवं वएज्जा, अमुगे त्ति वा आउसोत्ति वा आउसंतोत्ति वा सावगे त्ति वा उपासगेत्ति वा धम्मिएत्ति वा धम्मपियेत्ति वा एयप्पगारं भासं असावज्जं जाव अभूतोवघाइयं अभिकंख भासेजा ॥ ७७६ ॥ से भिक्खू वा ( २ ) इत्थि आमंतेमाणे आमंतिए य अपडिसुणेमाणीं नो एवं वएज्जा, होली इ वा गोली इ वा इत्थीगमेगं तव्वं ॥ ७७७ ॥ से भिक्खू वा ( २ ) इत्थियं आमंतेमाणे आमंतिए य अपडिसुणेमाणीं एवं वएज्जा, आउसि त्ति वा भगिणित्ति वा भगवइ त्ति वा साविगे त्ति वा उवासिए त्ति वा धम्मिए ि ६७
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy