SearchBrowseAboutContactDonate
Page Preview
Page 1185
Loading...
Download File
Download File
Page Text
________________ : सुत्तागमे ११३३ पण्णत्ता। तए णं समणे भगवं महावीरे अन्नया कयाइ बहिया जाव विहरइ । तए णं से आणन्दे समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए णं सा सिवनन्दा भारिया समणोवासिया जाया जाव पडिलामेमाणी विहरइ ॥ ९ ॥ तएणं तस्स आणन्दस्स, समणोवासगस्स उच्चावएहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहि अप्पाणं भावमाणस्स चउ(चो)इस संवच्छराई वइकन्ताई, पण्णरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चिन्तिए पत्थिए मणोगए सङ्कप्पे समुप्पज्जित्था-"एवं खलु अहं वाणियगामे नयरे वहणं राईसर जाव सयस्सवि य णं कुडुम्वस्स जाव आधारे, तं एएणं वि(व)क्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसम्पजित्ताणं विहरित्तए, तं सेयं खलु.ममं कल्लं जाव जलन्ते ,विउलं असणं० जहा पूरणो जाव जेहपुत्तं कुडुम्बे ठवेत्ता तं मित्त जाव जेट्टपुत्तं च आपुच्छित्ता कोलाए सन्निवेसे नायकुलंसि पोसहसालं पडिलेहित्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरित्तए' एवं सम्पेहेइ, संपेहित्ता कलं. विउलं[.] तहेव जिमियभुत्तुत्तरागए तं मित्त जाव विउलेणं पुप्फ[0] ५ सकारेइ सम्माणेइ, सक्कारित्ता संमाणित्ता तस्सेव मित्त जाव, पुरओ जेट्टपुत्तं सहावेइ, सद्दावेत्ता एवं वयासी-‘एवं खलु पुत्ता ! अहं वाणियगामे बहूणं राईसर[.] जहा चिन्तियं जाव विहरित्तए, तं सेयं खलु मम इदाणिं तुमं सयस्स कुडुम्बस्स आलम्वणं ४ ठवेत्ता जाव विहरित्तए' । तए ण जेट्टपुत्ते आणन्दस्स समणोवास(ग)यस्स तहत्ति एयमढे विणएणं पडिसुणेइ । तए णं से आणन्दे समणोवासए तस्सेव मित्त जाव पुरओ जेट्टपुत्तं कुडुम्बे ठवेइ, ठवेत्ता एवं , वयासी-'मा णं देवाणुप्पिया | तुम्मे अज्जप्पभिई केइ मम वहूसु कज्जेसु जाव आपुच्छउ वा पडिपुच्छउ वा, ममं अट्ठाए असणं वा ४ उवक्खडेउ [वा] उवकरेउ वा । तए णं से आणन्दे समणोवासए जेट्टपुत्तं मित्तनाइं आपुच्छइ, आपुच्छित्ता सयाओ गिहाओ पडिणिक्खमइ, पडिनिक्खमित्ता वाणियगामं नयरं मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कोल्लाए. सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता दम्भसंथारयं संथरइ, दम्भसंथारयं दु-रूहइ, दुरुहिता पोसहसालाए पोसहिए दब्भसंधारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपत्तिं उवसम्पजित्ता णं विहरइ ॥ १० ॥ तए णं से आणन्दे समणोवासए उवासगपडि.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy