SearchBrowseAboutContactDonate
Page Preview
Page 1154
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [णायाधम्मकहाभो हिए-त्तिकट्ट ओहयमणसंकप्पे जाव झियायइ । तए णं ते बहवे कुच्छिवारा य कण्णधारा य ग(भिन्भेल्लगा य संजुत्ता-नावावाणियगा य नेगेव से निजामए तेणेव उवागच्छंति २ त्ता एवं वयासी-किन्नं तुमं देवाणुप्पिया। ओयमणसंक(प्पा)प्पे (जाव) झियायसि ? । तए णं से निजामए ते वहवे कुच्छिधारा य ४ एवं वयासी-एवं खलु [अहं] देवाणुप्पिया ! नट्ठमईए जाव अवहिएत्तिकटु तमो ओहयमणसंकप्पे (जाव झियामि)। तए ण ते कण्णधारा [य ४] तस्स निजामयस्संतिए एयमढे सोचा निसम्म भीया० ण्हाया करयल [जाव] वहणं इंदाण य खं(दा)धाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति । तए णं से निजामए तो मुहुर्ततरस्स लद्धमईए ३ अमूढदिसाभाए जाए यावि होत्या । तए णं से निजामए ते बहवे कुच्छिधारा य ४ एवं वयासी-एवं खलु अहं देवाणुप्पिया ! लद्धमईए जाव अमूढदिसाभाए जाए। अम्हे णं देवाणुप्पिया । कालियदीवंतेणं सं(बू)छुडा । एस णं कालियदीवे आलोकइ । तए णं ते कुच्छिवारा य ४ तस्स निजामगस्स अंतिए एयमहें सोचा हट्ठतुट्ठा पयक्खिणाणुकूलेणं वाएणं जेणेव का(ली)लियदीवे तेणेव उवागच्छंति २ त्ता पोयवहणं लंवेति २ त्ता एगट्ठियाहिं कालियदीवं उत्तरंति । तत्य गं वहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्य आसे पासंति किं ते ? हरिरेणुसोणिसुत्त(गा)ग आ(ई)इण्गवेढो । तए णं ते आसा(ते)ओ वाणियए पासंति (०) तेसिं गंध आ(अ)घायंति (०) भीया तत्या उविग्गा उन्विगमणा तओ अणेगाइं जोयणाई उव्ममंति । ते णं तत्य पउरगोयरा पठरतणपाणिया निव्भया निरुबिग्गा सुहंसुहेणं विहरंति । तए णं [ते] संजुत्ता-नावावाणियगा अ-नम-नं एवं वयासी-कि(ग्रह)नं अ(म्हे)म्हं देवाणुप्पिया! आसेहिं ? इमे णं वहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य व(इ)यरागरा य । तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य व-यरस्स य पोयवहणं भरित्तएत्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ त्ता हिरण्णस्स य सुवण्णस्स य रयणस्स य व-यरस्स य तणस्स य कट्ठस्स य अ-नस्स य पाणियस्स य पोयवहणं भरेंति २त्ता द(पयोक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोय(वहण) पट्टणे तेणेव उवागच्छंति २ त्ता पोयवहणं लंति २ त्ता सगडीसागडं सजेति २ त्ता तं हिरणं जाव वइरं च एगट्ठियाहिं पोयवहणाओ संचारेंति २ त्ता सगडीसागडं संजो(ई)एंति (0) जेणेव हत्यिसी(सए)से नयरे तेणेव उवागच्छंति २ त्ता हत्यिसीसयस नयरस्स बहिया अरगुजाणे सत्य-निवेसं करेंति २त्ता सगडीसागडं मोएंति २त्ता महत्यं जाव पाहुडं गेहंति २ त्ता हत्यिसीसं च न(ग)यर अणु-प्पविसंति २त्ता जेणेव [से कण
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy