SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २ सु० अ० ३-उ०२] सुत्तागमे ६३ वा काएण उदगतीरे चिठ्ठिज्जा ॥ ७३८ ॥ से भिक्खू वा (२) उदउल्लं वा ससिणिद्धं वा काय णो आमजिज वा पमजिज वा संलिहिज वा णिल्लिहिज्ज वा उन्वलिज वा उव्वट्टिज वा, आयाविज पयाविज वा, अह पु० विगओदओ मे काए छिन्नसिणेहे काए त० आ० पयाविज्ज वा० तओ संजयामेव गामाणुगाम दूइजेजा ॥ ७३९ ॥ से भिक्खू वा (२) गामाणुगामं दूइज्जमाणे णो परेहिं सद्धिं परिजविय परिजविय गामाणुगामं दूइन्जिजा, तओ संजयामेव गामाणुगामं दूइजिजा ॥ ७४० ॥ से भिक्खू वा (२) गामाणुगामं दूइजमाणे अंतरा से जंघासंतारिमे उदए सिया से पुवामेव ससीसोवरियं कायं पादे य पमजेजा से पुत्वामेव पमजित्ता एगं पायं जले किच्चा एगं पायं थले किच्चा तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएजा ॥ ७४१॥ से भिक्खू वा (२) जंघासंतारिमे उदगे अहारियं रीयमाणे णो हत्येण वा हत्थं पाएण वा पायं काएण वा कायं आसाएज्जा, से अणासायए अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएजा ॥ ७४२ ॥ से भिक्खू वा (२) जंधासंतारिमे उदए अहारियं रीयमाणे णो सायावडियाए णो परिदाहवडियाए महइ महालयंसि उदगंसि कायं विउसिजा, तओ संजयामेव जंघार्सतारिमे उदए अहारियं रीएज्जा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणित्तए तओ संजयामेव उदउल्लेण वा ससिणिद्धेण वा काएण उदगतीरे चिठेजा ॥ ७४३ ॥ से भिक्खू वा (२) उदउलं वा कार्य ससिणिद्धं वा कायं णो आमज्जेज वा पमजेज वा, अह पुण एवं जाणिज्जा विगतोदए मे काए छिण्णसिणेहे तहप्पगारं कायं आमजेज वा जाव पयावेज वा, तओ संजयामेव गामाणुगामं दूइजेजा ॥ ७४४ ॥ से भिक्खू वा (२) गामाणुगामं दूइजमाणे णो मट्टियामएहिं पाएहिं हरियाणि छिंदिय २ विकुन्जिय २ विफालिय २ उम्मग्गेणं हरियवहाए गच्छेना “जहेयं पाएहिं मट्टियं खिप्पामेव हरियाणि अवहरंतु" माइठ्ठाणं संफासे णो एवं करेजा से पुवामेव अप्पहरियं मग्गं पडिलेहेजा, तओ संजयामेव गामाणुगामं दूइज्जेज्जा ।। ७४५ ॥ से भिक्खू वा (२) गामाणुगाम दूइजमाणे अंतरा से वप्पाणि वा, फलिहाणि वा, पागाराणि वा, तोरणाणि वा, अग्गलाणि वा, अग्गलपासगाणि वा, गड्ढाओ वा, दरीओ वा, सइ परक्कमे संजयामेव परकमेजा, णो उजुयं गच्छेजा, केवली वूया 'आयाणमेयं से तत्थ परकममाणे पयलेज वा पवडेज वा ॥ ७४६ ॥ से तत्थ पयलमाणे वा, पवडेमाणे वा, रुक्खाणि वा, गुच्छाणि वा, गुम्माणि वा, लयाओ वा, वल्लीओ वा, तणाणि वा, गहणाणि वा, में हरियाणि वा, अवलंबिय २ उत्तरेजा, जे तत्थ पाडिपहिया उवागच्छंति, ते पाणी . .
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy