SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ सु. १ अ० १६] · सुत्तागमे ៦ ០២ម៌ ता वासघरस्स दारं विहाडेइ २ ता मारामुक्कै विव काए जामेव दिसि पाउन्भूए'तामेव दिसि पडिगए ॥ ११७ ॥ तए णं सूमालिया दारिया तओ मुहुतंतरस्स पडिबुद्धा पतिवया जाव अपासमाणी सयणिजाओ उठेइ सागरस्स दारगस्स सव्वओ समंता मग्गणगवसणं करेमाणी २ वासघरस्स दारं विहाडियं पास २त्ता एवं वयासीगएण] से साग(रे)रए-त्तिकद्दु ओहयमणसंकप्पा जाव झियायइ । तए णं सा भद्दा सत्यवाही कलं, पाउप्पभाया]ए दासचे(डियोडिं सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुम देवाणुप्पिए ! व(हु)हवरस्स मुह(सोह)धोवणियं उवणेहि । तए णं सा दासचेडी भद्दाए एवं वुत्ता समाणी एयमद्वं तहत्ति पडिसुणेइ [२] मुहधोवणियं गेण्हइ २ ता जेणेव वासघरे तेणेव उवागच्छइ (०) सूमालियं दारियं जाव झियायमाणि पासइ २ त्ता एवं वयासी-किनं तु(म)व्भे देवाणुप्पि(ए)या ! ओहयणमणसंकप्पा जाव झियाहि (ति) 21 तए णं सा समालियां दारिया तं दासचे(डी)डियं एवं वयासी-एवं खलु देवाणुप्पिया! सागरए दारए म(म)मं मुहपसुत्तं जाणित्ता मम पासाओ उठेइ २ त्ता वासघरदुवारं अवगु(ण्ड)णेइ जाव पडिगए। तए ण ह] तओ (अहं)मुहत्तरस्स जाव विहाडियं पासामि [२] गए णं से सागरए-त्तिक? ओहयमणसंकप्पा जाव नियायामि । तए णं सा दासचेडी समालियाए दारियाए एयमढे सोचा जेणेव सागरदत्ते [२] तेणेव उवागच्छइ २त्ता सागरदत्तस्स एयमढें निवे(ए)देइ । तए णं से सागरदत्ते दासचेडीए अंतिए एयमह सोचा निसम्म आसुरुत्ते [४ जाव मिसिमिसेमाणे] जेणेव जिणदत्त[स्स] २गिहे तेणेव उवागच्छइ २ ता जिणदत्त २ एवं वयासी-किनं देवाणुप्पिया ! ए(व)यं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जण्णं सागर ए] दारए सूमालियं दारियं अदिट्टदो(सं)सवडियं पइवयं विप्पजहाय इहमाग(ओ)ए [१] बहहिं खिजणियाहि य रुंटणियाहि य उवा(ल)लंभइ । तए णं जिणदत्ते सागरदत्तस्स [२]एयमढे सोचा जेणेव सागरए (दारए) तेणेव उवागच्छइ २त्ता साग(रयोरं दारयं एवं वयासी-दुद्दणं पुत्ता ! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमाग(।)च्छंतेणं, तं गच्छह णं तुमं पुत्ता! एवमवि गए सागरदत्तस्स गिहे । तए णं से सागरए जिणदत्तं एवं वयासी-अवि-याइं अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्प(वेस)वायं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा वि(वे)हाणसं वा गिद्ध(पि)पर्ट वा पव्वजं वा विदेसगमण वा अन्भुवग(च्छि)च्छे. जा(मि) नो खलु अहं सागरदत्तस्स गिहं ग(च्छि)च्छेजा। तए णं से सागरदत्ते २ कुठंतरि या]ए सागरस्स एयमढ निसामेइ २ त्ता लज्जिए वि(लेपविटे)लीए विद्वे जिणदत्तस्स [२] गिहाओ पडिनिक्खमइ २ त्ता जेणेव सए गिहे तेणेव उवागच्छइ २ ता
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy