SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ सु० १ म० १६] सुत्तागमे १०७१ नेहकयं एगंते गो(वे)वित्तए अन्नं सालइयं महु(रा)रलाउयं जाव नेहावगाढं उवक्ख(डे)डित्तए । एवं संपेहेइ २ ता तं सालइयं जाव गोवेइ [२] अन्नं सालइयं महुरलाउयं उवक्खडेइ [२] तेसिं माहणाणं व्हायाणं सुहासणवरगयाणं तं विपुलं असणं ४ परिवेसेइ । तए ण ते माहणा जिमियभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपत्ता जाया यावि होत्था । तए णं ताओ माहणीओ व्हायाओ सव्वालंकारविभूसियाओ तं विपुलं असणं ४ आहारेंति २ त्ता जेणेव सयाइं २ गि(गे)हाई तेणेव उवागच्छंति २ ता सकम्मसंपउत्ताओ जायाओ ॥ ११२ ॥ तेणं कालेणं तेणं समएणं धम्मघोसा ना(म)मं थेरा जाव बहुपरिवारा जेणेव चंपा (नाम) नयरी जेणेव सुभूमिभागे उजाणे तेणेव उवागच्छंति २ ता अहापडिरूवं जाव विहरति । परिसा निग्गया धम्मो कहिओ परिसा पडिगया। तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नाम अणगारे उ(ओ)राले जाव ते(उ)यलेस्से मासंमासेणं खममाणे विहरइ । तए णं से धम्मरुई अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ त्ता बीयाए पोरिसीए एवं जहा गोयमसामी तहेव उग्गाहेइ २ त्ता तहेव धम्मघोसं थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाई जान अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपवितु । तए णं सा नागसिरी माहणी धम्मरुई एज्जमाणं पासइ २ त्ता तस्स सालइयस्स तित्तकडुयस्स वहुन (०)नेहावगाढस्स एड (निसिर)णट्ठयाए हट्टतुट्ठा [उठाए] उठेइ २ त्ता जेणेव भत्तघरे तेणेव उवागच्छइ २ ता तं सालइयं तित्तकडुयं च बहुने(हं)हावगाढं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव नि(सि)स्सिरइ । तए णं से धम्मरुई अणगारे अहापज्जत्तमितिकट्ट नागसिरीए माहणीए गिहाओ पडिनिक्खमइ २ त्ता चपाए नयरीए मज्झंमज्झेणं पडिनिक्खमइ २ त्ता जेणेव सुभूमिभागे उजाणे तेणेव उवागच्छइ २ त्ता [जेणेव धम्मघोसा थेरा तेणेव उवागच्छइ २] धम्मघोसस्स अदूरसामंते अन्नपाणं पडि(दंसे)लेहेइ २ त्ता अन्नपाणं करयलंसि पडिदंसेइ । तए णं (ते) धम्मघोसा थेरा तस्स सालइयस्स नेहावगाढस्स गंधेणं अभिभूया समाणा तओ सालइयाओ नेहावगाढाओ एगं विंदु(ग)यं गहाय करयलंसि आसा(दे)दिति ति(त्तगं)त्तं खारं कडुयं अखज्ज अभोज विसभूयं जाणित्ता धम्मरुइं अणगारं एवं वयासी-जइ णं तुम देवाणुप्पिया! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि । तं मा गं तुमं देवाणुप्पिया ! इमं सालइयं जाव आहारेसि मा एं तुमं अकाले चेव जीवियाओ ववरोविनसि । तं गच्छ[ह] णं तुमं देवाणुप्पिया । इमं सालइयं एगंतमणावाए अ(चि)चित्ते थंडि(ले)ल्ले परिहवेहि २ त्ता अन्नं फासुयं एस.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy