SearchBrowseAboutContactDonate
Page Preview
Page 1119
Loading...
Download File
Download File
Page Text
________________ १०६७ ' सु० १० १५] सुत्तागमे ज्झाए मुंडे भवित्ता पव्वइए तं गच्छामि गं तेयलिपुत्तं अणगारं वदामि नमसामि वं० २ त्ता एयमढें विणएणं भुजो २ खामेमि । एवं संपेहेइ २ ता हाए चाउरंगिणीए सेणाए जेणेव पमयवणे उजाणे जेणेव तेयलिपुत्ते अणगारे तेणेव उवागच्छड़ २त्ता तेयलिपुत्तं (अणगारं) वंदइ नमसइ वं० २ त्ता एयमढे च f] विणएणं भुज्नो २ खामेइ [२] नच्चासन्ने जाव पजुवासइ । तए णं से तेयलिपुत्ते अणगारे कणगज्झयस्स रन्नो तीसे य महइमहालियाए परिसाए धम्म परिकहेइ । तए णं से कणगज्झए राया तेयलिपुत्तस्स केवलिस्स अंतिए धम्मं सोचा निसम्म पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्म पडिवजइ २ त्ता समणोवासए जाए जाव अ(हि)भिगयजीवाजीवे । तए णं तेयलिपुत्ते केवली वहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खलु जंवू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं चोइसमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥ ११० ॥ गाहा-जाव न दुक्खं पत्ता माणभंसं च पाणिगो पायं । ताव न धम्मं गेहति भावओ तेयलिसुउव्व ॥ १॥ चोद्द(चउद)समं नाय(अ)ज्झयणं समत्तं ॥ __जइणं भंते ! समणेण० चोद्दसमस्स नायज्झयणस्स अयमढे पन्नत्ते पन्नरसमस्स ग (0) के अढे पन्नत्ते ? एवं खलु जंवू ! तेणं कालेणं तेणं समएणं चंपा ना(म)म नयरी होत्था पुण्णभद्दे उजाणे जियसत्त राया। तत्थ णं चंपाए नयरीए ध(प)णे नामं सत्थवाहे होत्था अड्ढे जाव अपरिभूए । तीसे णं चंपाए नयरीए उत्तरपुरथिमे दि(सि)सीभाए अहिच्छत्ता ना(म)मं नयरी होत्था रिद्धस्थिमियसमिद्धा वण्णओ । तत्थ णं अहिच्छत्ताए नयरीए कणगकेऊ नामं राया होत्था (महया) वण्णओ । इतए गं] तस्स ध(1)णस्स सत्थवाहस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयसि इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं न(गरं)यरिं वाणिज्जाए गमित्तए । एवं संपेहेइ २ ता गणिमं च ४ चउन्विहं भंडं गेण्हइ -(०) सगडीसागडं सज्जेइ २ त्ता सगडीसागडं भरेइ २ त्ता कोडंवियपुरिसे सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुम्मे देवाणुप्पिया ! चंपाए नयरीए सिंघाडग जाव पहे(सु)सु [एवं वयह-एवं खलु देवाणुप्पिया! धणे सत्यवाहे विपु(ले)लं पणि(य०)यं [आदाय] इच्छइ अहिच्छत्तं नयरिं वाणिजाए गमित्तए । तं जो णं देवाणुप्पिया । चरए वा चीरिए वा चम्मखंडिए वा भिच्छंडे वा पं(ड)डरगे वा गोयमे वा गोव(ती)त्तिए वा (गिहिधम्मे वा) गिहिधम्मचिंतए वा अविरूद्धविरुद्धवुड्डसावगरत्तपडनिग्गंथप्पभिइपासंडत्थे वा गिहत्थे वा (तस्स ण) धरणेणं सद्धिं अहिच्छत्तं नयरिं गच्छइ तस्स णं धणे अच्छत्तगरस
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy