SearchBrowseAboutContactDonate
Page Preview
Page 1097
Loading...
Download File
Download File
Page Text
________________ सु० १ १०९] सुत्तागमे १०४५ य कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभित्तए वा वि(८)परिणामित्तए वा ताहे संता तंता परितंता निविण्णा समा(णा)णी जामेव दिसि पाउन्भूया तामेव दि(सं)सि पडिगया । तए णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुद्दे मज्झमज्झेणं वीईवयइ २ त्ता जेणेव चंपा नयरी तेणेव उवागच्छइ २ त्ता चपाए नयरीए अरगुजाणंसि जिगपालियं प(पि)हाओ ओयारेइ २ त्ता एवं वयासी-एस णं देवाणुप्पिया! चंपा-नयरी दीसइ-त्तिक? जिणपालियं आपुच्छइ २ त्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ॥ ९३ ॥ तए णं जिणपालिए चंपं अणुपविसइ २त्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ २ त्ता अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेड । तए णं जिणपालिए अम्मापियरो मित्तनाइ जाव परियणेणं सद्धिं रोयमाणाई बहुइं लोइयाइं मयकिच्चाई करेंति २ त्ता कालेणं विगयसोया जाया । तए णं जिणपालियं अन्नया कया(इ)ई मुहासणवरगयं अम्मापियरो एवं वयासी-कैहण्ण पुत्ता! जिणरक्खिए कालगए। तए णं से जिगपालिए अम्मापिऊणं लवणसमुद्दोत्तारणं च कालियवायसमुच्छणाच] पोयवहणविवत्तिं च फलहखंडआसायणं च रयणदीवुत्तारं च रयणदीवदेवया(गिह)गेण्डिं च भोगविभूई च रयणदीवदेवयाअप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवत्ति च लवणसमुद्दउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेइ । तए णं जिगपालिए जाव अप्पसोगे जाव विउलाई भोगभोगाइं जमाणे विहरइ ॥ ९४ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे (जाव जेणेव चंपा न(ग)यरी जेणेव पुण्णभद्दे उजाणे तेणेव) समोसढे (परिसा णिग्गया कूणिओ वि राया निग्गओ जिगपालिए) जाव धम्म सोच्चा पव्वइए ए(का)गारसंग(विऊ)वी मासिएणं भत्तेणं जाव अत्ताणं झूसेत्ता सोहम्मे कप्पे दो सागरोवमाइं ठिई प० । ताओ आउक्खएगं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता जेणेव महाविदेहे वासे सिज्झिहिंइ जाव अंतं काहिइ । एवामेव समणाउसो ! जाव माणुस्सए कामभोगे नो पुणरवि आसाइ से णं जाव वीईवइस्सइ जहा व से जिणपालिए । एवं खल जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं नवमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥९५॥ गाहाओ-जह रयणदीवदेवी तह एत्थं अविरई महापावा। जह लाहत्थी वणिया तह सुहकामा इहं जीवा ॥ १ ॥ जह तेहि भीएहि दिहो आघायमंडले पुरिसो । संसारदुक्खभीया पासंति तहेव धम्मकह ॥ २ ॥ जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं । तत्तो चिय नित्थारो सेलगजक्खाओ
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy