SearchBrowseAboutContactDonate
Page Preview
Page 1091
Loading...
Download File
Download File
Page Text
________________ सु० १ अ०९ ] सुत्तागमे १०३९ उड्ड वेहासं उप्पयइ २ त्ता ताए उकिट्ठाए जाव देवगई ए वी (इ) ईवयमाणी २ जेणेव माकंदियदारए तेणेव उवागच्छइ २ त्ता आसुरुत्ता [ते] माकंदियदारए खरफरुसनिहुरवयणेहिं एवं वयासी-हं भो माकंदियदारया ! ( अपत्थियपत्थिया 1 ) जइ णं तुब्भे मए सद्धि विउलाई भोगभोगाईं भुंजमाणा विहरह तो मे अस्थि जीवि (अ) यं, अह (v) णं तुभे मए सद्धिं विउलाई नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुरधारेणं असिणा रत्तगंडमंसुयाई माउ (या) आहिं उवसोहियाइ तालफला( णी) णिव सीसाई एगंते एडेमि । तए णं ते माकंदियदारगा रयणदीवदेवयाए अंतिए एयमहं मोच्चा निसम्म भीया करयल जाव वद्धावेत्ता एवं वयासी-जन्नं देवाणुपिया (!) वइस्सर तस्स आणा उववायवयणनिद्देसे चिट्ठिस्सामो । तए णं सा रयणदीवदेवया ते माकंदियदारए गेण्हइ २ त्ता जेणेव पासायवडेंसंए तेणेव उवागच्छइ २ त्ता असुभपोग्गलावहारं करेइ २ त्ता सुभपोग्गलपक्खेवं करेइ २ त्ता [तओ] पच्छा तेहिं सद्धिं विउलाई भोगभोगाईं भुंजमाणी विहरइ कल्लाकाल्लं च अमयफलाई उवइ ॥ ८७ ॥ तए णं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरिय (ट्टि) यव्वे त्ति जं किचि तत्थ तणं वा पत्तं वाक वाकयवरं वा अ ( ३ ) इ पू (ति) यं दुरभिगंधम चोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगंते एडेयव्वं तिकट्टु निउत्ता । तए णं सा रयणदीवदेवया ते मार्कदियदारए एवं वयासी - एवं खलु अहं देवाणुपिया ! सक्कवयणसंदेसेणं सुट्टिए ( ं) लवणाहिवइणा तं चैव जाव निउत्ता । तं जाव [ ताव] अहं देवाणुप्पिया । लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवडेंसए सुहंसुहेणं अभिरममाणा चिट्ठह । जणं तुभे एयंसि अंतरंसि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेजाह तो णं तुब्भे पुर (च्छि ) त्थिमित्रं वणसंडं गच्छेजाह । तत्थ णं दो उ (ऊ) ऊ सया साहीगा तंजहा - पाउसे य वासारत्ते य । तत्थ उ कंइलसिलिंधदंतो निउरवरपुप्फपीवरकरो । कुडयजुणनीवसुरभिदाणो पाउसउऊ-गयवरो साहीणो ॥ १ ॥ तत्थ य - सुरगोवमणि - विचित्तो दद्दुरकुलरसियउज्झररवो । वरहिण (विं) वंद परिणद्धसिहरो वासार (तो) त्तउउपव्वओ साहीणो ॥ २ ॥ तत्थ णं तुब्भे देवाणुपिया ! बहुसु वावीमु य जाव सरसरपंतियासु [य] ब(हू) हुसु आलीघर एसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेगं अभिरममाणा [२] विह (रे ) रिजाह । जइ णं तुव्भे त (ए) त्थ विउन्ग्गिा वा उरुपया वा उप्पुया वा भवेज्जाह तो णं तुब्भे उत्तरिल्लं वणसंडं गच्छेजाह । तत्थ णं दो उऊसया साहीगा तं जहा - सरदो य हेमंतो य । तत्थ उ सणस (त) त्तिवण्णक(ओ) हो नीलुप्पलप उंमनलिगसिंगो | सारसच ( कवा) कायरवियघोसो सरयउऊ - गोवई
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy