SearchBrowseAboutContactDonate
Page Preview
Page 1080
Loading...
Download File
Download File
Page Text
________________ १०२८ __ सुत्तागमे [णायाधम्मकहाओ हिए अन्नं अगडं वा तलागं वा दहं वा सरं वा सागरं वा अपासमाणे (चेवं) मन्नइअय चेव अगडे वा जाव सागरे वा । तए ण तं कूवं अन्ने सामुद्दए ददुरे हव्वमागए। तए णं से कूवद्दुरे तं स(सा)मुद्ददडुरं एवं वयासी-से केस णं तुमं देवाणुप्पिया ! कत्तो वा इह हव्वमागए ? तए णं से सामुद्दए दद्दुरे तं कूवदडुरं एवं वयासी-एवं खलु देवाणुप्पिया ! अहं सामुद्दए दद्दुरे । तए णं से कूवदद्दुरे तं सामुद्दयं ददुरं एवं वयासी-केमहालए ण देवाणुप्पिया ! से समुद्दे ? । तए णं से सामुद्दए दद्दुरे तं कूव. दद्दुर एवं वयासी-महालए णं देवाणुप्पिया ! समुद्दे । तए णं से कूवदद्दुरे पाएणं लीहं कड्ढेइ २ त्ता एवं वयासी-एमहालए णं देवाणुप्पिया ! से समुद्दे ? नो इणढे समढे, महालए णं से समुद्दे । तए णं से कूवद्दुरे पुर(च्छि)थिमिल्लाओ तीराओ उप्फिडित्ताणं[पञ्चत्थिमिळं तीरं]गच्छइ २ त्ता एवं वयासी-एमहालए णं देवाणुप्पिया। से समुद्दे ? नो इणद्वे(ममटे)तहेव । एवामेव तुमंपि जियसत्तू अन्नेसिं बहूर्ण राईसर जाव सत्थवाह(प)प्पभिईणं भज वा भगिणिं वा धूयं वा सुण्हं वा अपासमाणे जाणे)णसि जारिसए मम चेव णं ओरोहे तारिसए नो अन्नस्स । तं एवं खलु जियसत्त ! मिहिलाए नयरीए कुंभगस्स धूया पभावईए अत्तिया मल्लीनाम(ति)२ रूवेण य(जुव्वणेग) जाव नो खलु अन्ना काइ देवकन्ना वा जारिसिया मल्ली । विदेहवररायकन्नाए छिन्नस्स वि पायंगुढगस्स इमे तव ओरोहे सयसहस्सइमंपि कलं न अग्घइ-त्तिकट्ठ जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । तए णं से जियसत्तू परिव्वाइयाजणियहासे दूयं सद्दावेइ जाव पहारेत्य गमणाए(६)॥ ८१ ॥ तए णं तेसिं जियस(तत्तुपामोक्खाणं छग्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्य गमणाए । तए णं छप्पि (य) दू(तका)यगा जेणेव मिहिला तेणेव उवागच्छंति २ त्ता मिहिलाए अग्गुजाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ त्ता मिहिलं रायहाणि अणुप्पविसंति २ त्ता जेणेव कुंभए तेणेव उवागच्छंति २ ना पत्तय(२)करयल जाव साणं २ राईणं वयणाई निवेदेति । तए णं से कुंभए(राया)तेसिं दूयाण(अंतिए)एयमढे सोच्चा आसुरुत्ते जाव तिवलियं भिउडिं(णिडाले साहट्ठ)एवं वयासी-न देमि णं अहं तुम मल्लि २ तिकट्ठ ते छप्पि दूए असकारिय असम्माणिय अवदारेणं निच्छुभावेइ । तए णं जियसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेग निच्छुभाविया समाणा जेणेव सगा २ ज(जाणवया जेणेव सयाई २ नगराई जेणेव स(गा)या २ रायाणो तेणेव उवागच्छंति २ ता करयल जाव एवं वयासी-एवं खलु सामी ! अम्हे जियस(त्त)त्तुपामोक्खाणं छण्हं रा(ई)याणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेइ । तं न देइ णं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy