SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ ९७० सुत्तागमे [णायाधम्मकहाओ लक्खारससरसकुंकुमसंझभरागवण्णे इडे नियगस्स जूहवडगो गणि(या)यारको कोत्यहत्थी अणेगहत्यिसयसंपरिबुडे रम्मेनु गिरिकागणेमु मुहंमुहेणं विहरति । तए णं नुमं मेहा ! उम्मुक्कबालभावे जोवणगमगुप्पत्ते जहवइणा कालधम्मुणा संजुत्तणं तं जूहं सयमेव पडिवजलि । तए णं तुम मेहा ! वयरेहि निव्वत्तियनामधेजे जाव चउदंते मेरुप्पभे हत्यिरयणे होत्या । तत्य णं तुमं मेहा ! सत्तंगपइट्ठिए तहेब जाव पडिल्वे । तत्य णं तुमं मेहा ! सत्तसझ्यस्म हस्त आहेबच जाव अभिरमेत्या । तए णं तुम अन्नया कयाइ गिम्हकालसमयसि जेवामूले वगवजालापलित्तेसु वगंतेमु(सु)धूमाउलामु दिसासु जाव मंडलवाएव्च परिभमंते भीए तत्थे जाव संजायभए बहहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिबुडे सव्वओ समंना दिसोदिसि विप्पलाइत्या । तए णं तव मेहा! तं वणदवं पासित्ता अयमेयासवे अज्झत्यिए जाव समुप्पजित्था-कहिं णं मले नए अयमेयात्वे अग्गिसंभवे अणुभूयपुब्वे ?, तए णं तव मेहा! लेस्लाहिं विलुज्जमाणीहिं अज्मवसाणेणं सोहणेणं नुमेणं परिणामेगं तयावरणिजाणं कम्माणं खओवसमेगं ईहापोहमरगणगवेसणं करेमाणस्स सन्निपुव्वे जा(ई)इसरणे समुप्पजित्था । तए णं तुम मेहा! एयमहं सम्म अभिसमेसि-एवं खलु मया अईए दोचे भवग्गहणे इहेव जंबुद्दीवे २ भारहे वासे वेयट्ठगिरिपायमूले जाव (मुहनुहेणं विहरइ)तत्य गं महया अयमेयालवे अग्गिसंभवे समणुभूए । तए णं तुमं मेहा ! तरसेव दिवसस्स पच्चावरोहकालसमयंति नियएणं जूहेणं सद्धिं समन्नागए यावि होत्या । तए णं तुम मेहा ! सत्तुस्सेहे जाव सन्निजाइस्सरणे चईते मेरुप्पभे नामं हत्थी (राया) होत्या । तए णं तुझं मेहा ! अयमेयात्वे अज्झत्यिए जाव समुप्पजिया-तिसेयं खलु मम इयागिं गंगाए महानइए दाहिणिलंसि कूलंनि विंझगिरिपायमूले दवरिंगसं(ताण)जायकारणहा सएणं हेणं (महइ)महालयं मंडलं घाइत्तए-तिकडु एवं संपेहेसि २ त्ता सुहंसुहेणं : विहरति । तए णं तुमं मेहा ! अन्नया कयाई पडमपासंति महात्रुट्टिकायंति सन्निवइयंति गंगाए महानईए अदूरसानंते वहहिं हत्थीहि- जाव कलमियाहि य सत्तहि य हत्यिसएहिं संपरिबुडे एगं महं जोयणपरिमंडलं महइमहालयं मंडलं बाएसि जं तत्थ् तणं वा पत्तं वा कई वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खु.वे)वं वा तं सव्वं तिक्खुत्तो आहणिय २ पाएणं उछवे 'रेसि हत्येणं गेण्हसि एगंते ए(पा)डेसि । तए णं तुम मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए महानईए दाहिणिले कूले विझगिरिपायमूले गिरीनु य जाव विहरति । तए णं तुमं मेहा ! अन्नया कयाइ मज्झिमए वरिसारत्तंति
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy