________________
सुत्तागमे
[ णायाधम्मकहाओ
य ते धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं से मेहे कुमारे अम्मापियरो दोपि तचंपि एवं वयासी एवं खलु अम्मयाओ । मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तं इच्छामि णं अम्मयाओ ! तुमेहिं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए । तए णं सा धारिणी देवी तं अणि अकंतं अप्पियं अमणुन्नं अमणामं असुयपुत्रं फरुसं गिरं सोच्चा निसम्म इमेणं एयारूवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं अभिभूया समाणी सेयागयरोमकूपगलंतविलीणगाया सोयभरपवेवियंगी नित्तेया दीणविमणवयणा करयलमलियव्व कमलमाला तक्खणओलुग्गदुब्वलसरीरा लावण्णसुन्ननिच्छायगय सिरीया पसिढिलभूसणपर्यंतखुम्मियसंचुण्णियधवलवलयपव्भट्ठउत्तरिज्जा सूमाल विकिण्णकेसहत्था मुच्छावसनट्ठचेयगरुई परसुनियत्तव्व चंपगलया निव्वत्तम (हिमव्व) हे व इंदली विमुक्कसधिवंधणा कोट्टिमतलंसि सव्वंगेहिं वसत्ति पडिया । तए णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचगभिंगारमुह विणिग्गय सी यलजलविमलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उक्खेवणतालविटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरियणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंत अंसुधाराहि सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी तुमं सि णं जाया ! अम्हं एगे पुत्ते इट्टे कंते पिए मणुन्ने मणामे थेजे वेसासिए सम्मए बहुमए अणुमए भंडकरंङगसमाणे रयणे रयणभूए जीवियउस्सासए हिययाणंदजणणे उंवरपुप् पिव दुल्लहे सवणयाए किमंग पुण पासगयाए, नो खलु जाया ! अम्हे इच्छामो खणमवि विप्पओगं सहित्तए, तं भुंजाहि ताव जाया ! विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो, तओ पच्छा अम्हेहिं कालगएहि परिणयवए वड्ढियकुलवंसतंतुकर्जमि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि ॥ २७ ॥ तए से मेहे कुमारे अम्मापिऊहिं एवं वृत्ते समाणे अम्मापियरो एवं वयासी - तहेव तं अ (म्मो !) म्मताओ ! जहेव णं तुम्हे ममं एवं वयह तुमं सि णं जाया ! अम्हं एगे पुत्ते तं चैव जाव निरावयक्खे समणस्स भगवओ महावीरस्स जाव पव्वइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अणियए असासए वसणस उवद्दवाभिभूए विजुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलविदुसन्निभे संझन्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुर चणं अवस्सविप्पजहणिजे, से के णं जाणइ अम्मयाओ । के पुत्रि गमणाए के पच्छा गमणाए ?
९६०