SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ६६. इच्चेयं विमोहायतणं हियं, सुहं, खमं, णिस्सेयसं, प्राणुगामियं । -त्ति बेमि । षष्ठ उदेसो ६७. जे भिक्खू एगेण वत्थेण परिवुसिए पायविईएण, तस्स णो एवं भवई विइयं वत्यं जाइस्सामि । ६८. से अहेसणिज्ज वत्थं जाएज्जा प्रहापरिग्गहियं वत्थं धारेज्जा । णो धौएज्जा, णो रएज्जा, णो धोय-रत्तं वत्थं धारेज्जा । अपलिग्रोवमाणे गामंतरेसु, ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं । ६६. अह पुण एवं जाणेज्जा-उवाइवक्ते खलु हेमंते, गिम्हे पडिवण्णे, अहापरि. जुण्णं वत्थं परिवेज्जा । अदुवा अचेले। । ७०. लाघक्यिं श्रागमणाणे तवे से अभिसमण्णागए भवइ । ७१. जमेयं भगवया पवेइयं, तमेव अभिसमेच्चा सम्वनो सव्वत्ताए समत्तमेव समभिजाणिवा । ७२. जल्स णं भिक्खुस्स एवं भवई - एगो अहमसि, ण में अस्थि कोइ, ण याहमति कास्सइ, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा । ७३. लाघवियं आगममाणे तवे से अभिसमण्णागए भवइ । ७४. जमेयं भगक्या पवेइयं, तमेव अभिसमेच्चा सम्वनो सम्वत्ताए समत्तमेव सनभिजाणिया । १६४ आयार-सुत
SR No.010580
Book TitleAgam 01 Ang 01 Acharang Sutra
Original Sutra AuthorN/A
AuthorChandraprabhsagar
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages238
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy